Sri Runa Hara Ganesha Stotram

Runa Hara Ganesha Sthothram
Sri Ganesh

Sri Runa Hara Ganesha Stotram is the prayer hymn invoking Bhagwan Ganesha for the alleviation and removal of debts which include both monetary and other debts. The Slokam is composed as the conversation between Bhagwan Shiv and Sri Parvathi Devi at Kailash mountains.

It is sincerely believed that the devout chanting of this slokam shall result in diminution of debts. The benefits of reciting this slokam is embedded in the text itself.

The Slokam is presented in Devanagari and English scripts.

कैलासपर्वते रम्ये शम्भुं चन्द्रार्धशेखरम्
षडाम्नायसमायुक्तं पप्रच्छ नगकन्यका (1)
kailaasa-parvathae ramyae shambhuM chandhra-arDha-shaekharam
ShaDaam-naaya-samaayukthaM paprachCha naga-kanyakaa

पार्वत्युवाच / Parvath-yuvaacha

देवेश परमेशान सर्वशास्त्रार्थपारग
उपायं ऋणनाशस्य कृपया वद साम्प्रतम् (2)
dhaevaesha paramaeshaana sarva-shaasthra-arTha-paaraga
upaayaM RuNa-naashasya krupayaa vadha saampratham

श्रीशिवः / shree shivaha

सम्यक्पृष्टं त्वया भद्रे लोकानां हितकाम्यया
तत्सर्वं सम्प्रवक्ष्यामि सावधानावधारय (3)
samyak-pruShtaM thvayaa bhadhrae loakaanaaM hitha-kaamyayaa
thath-sarvaM sampra-vakShyaami saavaDhaanaa-vaDhaaraya

ॐ अस्य श्रीऋणहरमहागणपतिस्तोत्रस्य सदाशिव ऋषिः
अनुष्टुप्छन्दः
श्रीऋणहर महागणपतिर्देवता
ग्लौं बीजम्
गः शक्तिः
गों कीलकम्
मम ऋणनाशने जपे विनियोगः
ॐ गणेश अङ्गुष्ठाभ्यां नमः
ऋणं छिन्धि तर्जनीभ्यां नमः
वरेण्यं मध्यमाभ्यां नमः
हुं अनामिकाभ्यां नमः
नमः कनिष्ठिकाभ्यां नमः
फट् करतलकरपृष्ठाभ्यां नमः
एवं हृदयादिन्यासाः (4)
om asya shree-RuNa-hara-mahaa-gaNapathi-sthoathrasya sadhaa-shiva RuShihi
anuShtup-Chandhaha
shree-RuNa-hara mahaa-gaNapathir-dhaevathaa
glauM beejam
gaha shakthihi
goaM keelakam
mama Runa-naashanae japae viniyoagaha
om gaNaesha ankguShta-abhyaaM namaha
RuNaM ChinDhi tharjaneebhyaaM namaha
vareNyaM maDhyam-aabhyaaM namaha
hum anaami-kaabhyaaM namaha
namaha kaniShti-kaabhyaaM namaha
Phat kara-thala-kara-pruSht-aabhyaaM namaha
aevaM hrudhaya-adhinya-asaaha

ध्यानं / DhyaanaM

सिन्दूरवर्णं द्विभुजं गणेशं लम्बोदरं पद्मदले निविष्टम्
ब्रह्मादिदेवैः परिसेव्यमानं सिद्धैर्युतं तं प्रणमामि देवम् (5)
sindhoora-varNaM dhvi-bhujaM ganaeshaM lambo-(u)adharaM padhma-dhalae niviShtam
brahmaadhi-dhaevaihai parisevya-maanaM sidhDh-airyuthaM thaM praNamaami dhaevam

पञ्चपूजाः / panccha poojaaha

सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे (i)
sruSht-yaadhau brahmaNaa samyak poojithaha phala-sidhDhyayae
sadhaiva paarvathee-puthraha RuNa-naashaM karoathu mae

त्रिपुरस्यवधात् पूर्वं शम्भुना सम्यगर्चितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे (ii)
thripurasya-vaDhaath poorvaM shambhunaa samya-garchithaha
sadhaiva paarvathee-puthraha RuNa-naashaM karoathu mae

हिरण्यकशिप्वादीनां वधार्ते विष्णुनार्चितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे (iii)
hiraNya-kashipva-adheenaaM vaDhaarthae viShNu-naarchithaha
sadhaiva paarvathee-puthraha RuNa-naashaM karoathu mae

महिषस्य वधे देव्या गणनाथः प्रपूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे (iv)
mahiShasya vaDhae dhaevyaa gaNanaaThaha prapoojithaha
sadhaiva paarvathee-puthraha RuNa-naashaM karoathu mae

तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे (v)
thaarakasya vaDhaath poorvaM kumaaraeNa prapoojithaha
sadhaiva paarvathee-puthraha RuNa-naashaM karoathu mae

भास्करेण गणेशो हि पूजितश्च स्वसिद्धये
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे (vi)
bhaaskaraeNa gaNaeshoa hi poojithasya sva-sidhDhayae
sadhaiva paarvathee-puthraha RuNa-naashaM karoathu mae

शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे (7)
shashinaa kaanthi-vrudh-DhyarThaM poojithoa gaNa-naayakaha
sadhaiva paarvathee-puthraha RuNa-naashaM karoathu mae

पालनाय च तपसां विश्वामित्रेण पूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे (viii)
paalanaaya cha thapasaaM vishvaa-mithraeNa poojithaha
sadhaiva paarvathee-puthraha RuNa-naashaM karoathu mae

इदं ऋणहरं स्तोत्रं तीव्रदारिद्र्यनाशनम्
एकवारं पठेन्नित्यं वर्षमेकं समाहितः (ix)
idhaM RuNa-haraM sthoathraM theevra-dhaaridhrya-naashanam
eaka-vaaraM paTaen-nithyaM varsha-maekaM samaa-hithaha

दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत्
फडन्तोऽयं महामन्त्रः सार्धपञ्चदशाक्षरः (x)
dhaaridhryaM dhaaruNaM thyakthvaa kubaera-samathaaM vrajaeth
phaDan-thoa(A)yaM mahaa-manthraha saarDha-pancchadha-sha-akSharaha

मन्त्रो यथा / manthroa yaThaa

ॐ गणेश ऋणं छिन्धि वरेण्यं हुं नमः फट्
इमं मन्त्रं पठेदन्ते ततश्च शुचिभावनः (xi)
om gaNaesha RuNaM ChinDhi varaeNyaM huM namaha phat
imaM manthraM paTaedhanthae thathasya shuchi-bhaavanaha

एकविंशति सङ्ख्याभिः पुरश्चरणमीरितम्
सहस्रावर्तनात्सम्यक् षण्मासं प्रियतां व्रजेत् (12)
aeka-viMshathi sankh-yaabhihi purash-charaNa-meeritham
sahasra-avartha-naath-samyak ShanmaasaM priyathaaM vrajaeth

बृहस्पतिसमो ज्ञाने धने धनपतिर्भवेत्
अस्यैवायुतसङ्ख्याभिः पुरश्चरणमीरितम् (13)
bruhaspathi-samoa gnaanae Dhanae Dhanapathir-bhavaeth
asyai-vaayu-thasanGkh-yaabhihi puras-charaNa-meeritham

लक्षमावर्तनात्सम्यग्वाञ्छितं फलमाप्नुयात्
भूतप्रेतपिशाचानां नाशनं स्मृतिमात्रतः (14)
lakSha-maa-vartha-naath-samyag-vaancChithaM phala-maapnuyaath
bhootha-praetha-pishaachaanaaM naashanaM samruthi-maathrathaha

इति श्रीकृष्णयामलतन्त्रान्तर्गतं ऋणहरगणपतिस्तोत्रं सम्पूर्णम्
Ithi shree-kruShNa-yaamala-thanthra-anthar-gathaM RuNa-hara-gaNapathi-sthoathraM sampoorNam.

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here