Sri Hanumadh Ashtakam

Sri Hanumadh Ashtakam
Sri Hanumadh Ashtakam

Sri Hanumadh Ashtakam is the Slokam in praise of and as prayer to Sri Anjaneya Swamy. He is the prime personification selfless devotion.

The Slokam describes the attributes of Sri Hanuman. The Slokam is presented in Devanagari and English scripts.

श्रीरघु राजपदाब्ज निकेतन पङ्कज लोचन मङ्गलराशे
चण्ड महा भुज दण्ड सुरारि विखण्डन पण्डित पाहि दयालो
पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं
त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् (1)

Shree-raghu raaja-padhaabja nikaethana pankaja loachana manGgala-raashae
chaNda mahaa bhuja dhaNda suraari vikhaNdana paNditha paahi dhayaalo
paathakinaM cha samudhDhara maaM mahathaam hi sathaamapi maanamudhaaraM
thvaaM bhajathoa mama dhaehi dhayaaghana hae hanuman svapadha-ambuja-dhaasyam

संसृति ताप महानल दग्धत नूरुह मर्मत नोरतिवेलं
पुत्रध नस्व जनात्म गृहादिषु सक्त मतेरति किल्बिष मूर्तेः
केन चिदप्य मलेन पुराकृत पुण्य सुपुञ्जल वेन विभो वै
त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् (2)

saMsruthi thaapa mahaanala dhagDhatha nooruha marmatha norathivelaM
puthraDha nasva janaathma gruhadhiShu saktha matherathi kilbisHa moorteh
kaena chidhapya malaena puraakrutha puNya supunchjala vaena vibho vai
thvaaM bhajathoa mama dhaehi dhayaaghana hae hanuman svapadha-ambuja-dhaasyam

संसृति कूप मनल्प मघोर निदाघ निदान मज स्रम शेषं
प्राप्यसु दुःख सहस्र भुजङ्गविषैकसमाकुलसर्वतनोर्मे
घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ
त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् (3)

saMsruthi koopa manalpa maghoara nidhaagha nidhaana maja srama sheShaM
praapyasu dhuhkha sahasra bhujangavisaikasamakulasarvatanorme
ghoramahakrpanapadameva gatasya hare patitasya bhavabdhau
thvaaM bhajathoa mama dhaehi dhayaaghana hae hanuman svapadha-ambuja-dhaasyam

संसृति सिन्धु विशाल कराल महाबल कालझ षग्रस नार्तं
व्यग्र समग्र धियं कृपणं च महा मदन क्रसुच क्रहृतासुम्
काल महा रसनोर्मिनिपीडित मुद्धर दीन मनन्यगतिं मां
त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् (4)

saMsruthi sinDhu vishaala karaala mahaabala kaalajha Shagrasa naarthaM
vyagra samagra DhiyaM krupaNaM cha mahaa madhana krasucha krahruthasum
kaala mahaa rasanor-minipidhitha muDhdhara dheena mananyagathiM maaM
thvaaM bhajathoa mama dhaehi dhayaaghana hae hanuman svapadha-ambuja-dhaasyam

संसृति घोर महा गहने चरतो मणि रञ्जित पुण्य सुमूर्तेः
मन्मथ भीकर घोर महोग्रमृगप्रवरार्दित गात्र सुसन्धेः
मत्सर तापविशेष निपीडित बाह्यम तेश्च कथञ्चिदमेयं
त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् (5)

saMsruthi ghora mahaa gahanae charatho maNi ranchjitha puNya sumoortheh
manmaTha bheekara ghora mahogra-mruga-pravara-ardhitha gaathra susanDheh
mathsara thaapa-vishaeSha nipeeditha baahyama theshcha kaThanchidha-meyaM
thvaaM bhajathoa mama dhaehi dhayaaghana hae hanuman svapadha-ambuja-dhaasyam

संसृति वृक्ष मनेक शताघनिदानमनन्त विकर्मसुशाखं
दुःखफलं करणादिपला शमनङ्ग सुपुष्प मचिन्त्यसुमूलम्
तं ह्यधिरुह्य हरे पतितं शरणागतमेव विमोचय मूढं
त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् (6)

saMsruthi vrukSha manaeka shatha-aghani-dhaanam-anantha vikarma-sushaakhaM
duhkha-phalaM karaNa-adhipalaa shamananGga supuDhpa machinthya sumoolam
thaM hyaaDhiruhya harae pathithaM saraNaagatha-maeva vimoachaya moodhaM
thvaaM bhajathoa mama dhaehi dhayaaghana hae hanuman svapadha-ambuja-dhaasyam

संसृति पन्नग वक्त्र भयङ्कर दंष्ट्र महाविषदग्धशरीरं
प्राण विनिर्ग मभीति समाकुल मन्दमनाथमतीव विषण्णम्
मोह महा कुहरे पतितं दययोद्धर मामजितेन्द्रियकामं
त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् (7)

saMsruthi pannaga vakthra bhayanGkara dhaMShtra mahaa viSha-dhagDha-shareeraM
praana vinirga mabheethi samaakula mandhama-naaTha-matheeva viShaNNam
moha mahaa kuhare pathithaM dhayayoadhDhara maama-jithendhriya-kaamaM
thvaaM bhajathoa mama dhaehi dhayaaghana hae hanuman svapadha-ambuja-dhaasyam

इन्द्रिय नाम कचौर गणैर्हृत तत्त्व विवेक महाधन राशिं
संसृति जालनिपातितमेव महा बलिभिश्च विखण्डितकायम्
त्वत्पद पद्म मनुत्तम माश्रित माशु कपीश्वर पाहि कृपालो
त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् (8)

Indhriya naama kachaura ganairhrutha thaththva viveka mahaaDhana raashiM
saMsruthi jaala-nipathitha-meva mahaa bali bhishcha vikhaNditha kaayam
thvathpadha padhma manuththama maashritha maashu kapeeShvara paahi krupaalo
thvaaM bhajathoa mama dhaehi dhayaaghana hae hanuman svapadha-ambuja-dhaasyam

ब्रह्मम रुद्गण रुद्र महेन्द्र किरीट सुकोटि लसत्पद पीठं
दाशरथिं जपति क्षितिमण्डल एष निधाय सदैव हृदब्जे
तस्य हनूमत एव शिवङ्कर मष्टक मेतदनिष्ट हरं वै
यः सततं हि पठेत्स नरो लभतेऽच्युत राम पदाब्ज निवासम् (9)

brahmama rudh-gaNa rudhra mahendhra-kirita sukoti lasatpadha peeTaM
dhaasharaThiM japathi kSithi-maNdala eSha niDhaaya sadhaiva hrudhabjae
thasya hanoomatha eva shivanGkara maShtaka methadhaniShta haraM vai
yah sathatham hi paTethsa naroa labhathe-(A)chyutha raama padhaabja nivaasam

इति अच्युतयतिकृतं हनुमदष्टकं सम्पूर्णम्
ithi achyuthayathikruthaM hanumadhaShtakaM sampoorNam

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here