Sri Anjaneya Ashtothara Satha Namavali

Sri Anjaneya Ashtothara Satha Namavali
Sri Veera Maruthi

Sri Anjaneya Ashtothara Satha Namavali is the list of one hundred and eight names with which Sri Hanuman is worshipped by doing archana.

Sri Anjaneya Ashtothara Satha Namavali is to be recited for doing archana on Sri Rama Navami and Sri Hanumath Jayanthi.

Sri Anjaneya Ashtothara Satha Namavali is given in Devanagari and English scripts.

ॐ आञ्जनेयाय नमः (1)
Om aanchjanaeyaaya namah

ॐ महा वीराय नमः (2)
Om mahaa veeraaya namah

ॐ हनूमते नमः(3)
Om hanumathae namah

ॐ मारुतात्मजाय नमः(4)
Om maarutha-athmajaaya namah

ॐ तत्व ज्ञान प्रदाय नमः (5)
Om thathva-jnaana pradhaaya namah

ॐ सीता देवि मुद्रा प्रदायकाय नमः (6)
Om seethaa dhaevi mudhraa pradhaayakaaya namah

ॐ अशोक वन काच्छेत्रे नमः (7)
Om ashoaka vana kachChaethrae namah

ॐ सर्व माया विभंजनाय नमः (8)
Om sarva maayaa vibhanjanaaya namah

ॐ सर्व बन्ध विमोक्त्रे नमः (9)
Om sarva banDha vimoakthrae namah

ॐ रक्षो विध्वंस कारकाय नमः (10)
Om rakShoa-viDhvaMsa kaarakaaya namah

ॐ परविद्या परिहाराय नमः (11)
Om paraviDhyaa parihaaraaya namah

ॐ परशौर्य विनाशनाय नमः (12)
Om parashaurya vinaashanaaya namah

ॐ परमन्त्र निराकर्त्रे नमः (13)
Om paramanthra niraakarthrae namah

ॐ परयन्त्र प्रभेद काय नमः (14)
Om parayanthra praBhaeda kaaya namah

ॐ सर्व ग्रह विनाशिने नमः (15)
Om sarva graha vinaashinae namah

ॐ भीम सेन सहायकृथे नमः(16)
Om bheema sena sahaaya kruThae namah

ॐ सर्वदुखः हराय नमः (17)
Om sarvadhukhah haraaya namah

ॐ सर्व लोक चारिणे नमः (18)
Om sarva loaka chaariNae namah

ॐ मनोजवाय नमः (19)
Om manoa-javaaya namah

ॐ पारिजात द्रुमूलस्थाय नमः (20)
Om paarijaatha dhrumulasThaaya namah

ॐ सर्वमन्त्र स्वरूपवते नमः (21)
Om sarvamanthra svaroopavathae namah

ॐ सर्व तन्त्र स्वरूपिणे नमः (22)
Om sarva thanthra svaroopiNae namah

ॐ सर्व यन्त्रात्मकाय नमः (23)
Om sarva yanthra-athmakaaya namah

ॐ कपीश्वराय नमः (24)
Om kapeeshvaraaya namah

ॐ महा कायाय नमः (25)
Om mahaa kaayaaya namah

ॐ सर्व रोग हराय नमः (26)
Om sarva roaga haraaya namah

ॐ प्रभवे नमः (27)
Om prabhavae namah

ॐ बल सिद्धिकराय नमः (28)
Om bala sidhDhikaraaya namah

ॐ सर्वविद्या सम्पत्तिप्रदायकाय नमः (29)
Om sarvavidhyaa sampaththi-pradhaaya-kaaya namah

ॐ कपि सेना नायकाय नमः (30)
Om kapi saenaa naayakaaya namah

ॐ भविष्यथ्चतुराननाय नमः (31)
Om bhaviShyaTh-chathuraana-naaya namah

ॐ कुमार ब्रह्मचारिणे नमः (32)
Om kumaara brahmachaariNae namah

ॐ रत्नकुण्डल दीप्तिमते नमः (33)
Om rathna-kuNdala dhipthimathae namah

ॐ चञ्चलद्वाल सन्नद्ध लम्बमान शिखोज्वलाय नमः (34)
Om chan-chalad-dvala sannadhDha lambamaana shikhoa-jwalaaya namah

ॐ गन्धर्व विद्या तत्वज्ञाय नमः (35)
Om ganDharva viDhyaa thathva-jnaaya namah

ॐ महा बल पराक्रमाय नमः(36)
Om mahaa bala paraakramaaya namah

ॐ काराग्रह विमोक्त्रे नमः (37)
Om kaaraagraha vimoakthrae namah

ॐ शृन्खला बन्ध मोचकाय नमः (38)
Om shrinkhalaa banDha mochakaaya namah

ॐ साग रोत्तार काय नमः (39)
Om saaga roththara kaaya namah

ॐ प्राज्ञाय नमः (40)
Om praajnaaya namah

ॐ रामदूताय नमः (41)
Om raama-dhoothaaya namah

ॐ प्रतापवते नमः (42)
Om prathaa-pavathae namah

ॐ वानराय नमः (43)
Om vaaanaraaya namah

ॐ केसरी सुताय नमः (44)
Om kaesaree suthaaya namah

ॐ सीता शोक निवारकाय नमः (45)
Om seetha shoaka nivaarakaaya namah

ॐ अन्जनागर्भ सम्भूताय नमः (46)
Om anjanaagarBha samBhoothaaya namah

ॐ बालार्कसद्रशाननाय नमः (47)
Om baalarka-sadrashananaaya namah

ॐ विभीषण प्रियकराय नमः (48)
Om viBheeshaNa priyakaraaya namah

ॐ दशग्रीव कुलान्तकाय नमः (49)
Om dhashagreeva kulaanthakaaya namah

ॐ लक्ष्मण प्राण दात्रे नमः (50)
Om lakShmaNa praaNa dhaathrae namah

ॐ वज्र कायाय नमः (51)
Om vajra kaayaaya namah

ॐ महाद्युथये नमः (52)
Om mahaadh-yuThayae namah

ॐ चिरञ्जीविने नमः (53)
Om chiranchjeevinae namah

ॐ राम भक्ताय नमः (54)
Om raama bhakthaaya namah

ॐ दैत्य कार्य विघातकाय नमः (55)
Om dhaithya kaarya vighathakaaya namah

ॐ अक्ष हन्त्रे नमः (56)
Om akSha hanthrae namah

ॐ काञ्चनाभाय नमः (57)
Om kaanchChana-aBhaaya namah

ॐ पञ्च वक्त्राय नमः (58)
Om panchCha vakthraaya namah

ॐ महा तपसे नमः (59)
Om mahaa thapasae namah

ॐ लन्किनी भञ्जनाय नमः (60)
Om lankinee Bhanchjanaaya namah

ॐ श्रीमते नमः (61)
Om shreemathae namah

ॐ सिंहिका प्राण भञ्जनाय नमः (62)
Om siMhikaa praaNa Bhanchjanaaya namah

ॐ गन्ध मादन शैलस्थाय नमः(63)
Om ganDha maadhana shailasThaaya namah

ॐ लङ्कापुर विदायकाय नमः (64)
Om lankaapura vidhaayakaaya namah

ॐ सुग्रीव सचिवाय नमः (65)
Om sugreeva sachivaaya namah

ॐ धीराय नमः (66)
Om Dheeraaya namah

ॐ शूराय नमः (67)
Om shuraaya namah

ॐ दैत्य कुलान्तकाय नमः (68)
Om dhaithya kula-anthakaaya namah

ॐ सुरार्चिताय नमः (69)
Om surarchithaaya namah

ॐ महा तेजसे नमः (70)
Om mahaa thaejasae namah

ॐ राम चूडामणि प्रदायकाय नमः (71)
Om raama choodaamaNi pradhaayakaaya namah

ॐ काम रूपिणे नमः (72)
Om kaama roopiNae namah

ॐ पिङ्गलाक्षाय नमः (73)
Om pinGgala-akShaaya namah

ॐ वार्धि मैनाक पूजिताय नमः (74)
Om varDhi mainaaka poojithaaya namah

ॐ कबळीकृत मार्ताण्ड मण्डलाय नमः (75)
Om kabaLee-krutha maarthaaNda maNdalaaya namah

ॐ विजितेन्द्रियाय नमः (76)
Om vijitha-endhriyaaya namah

ॐ राम सुग्रीव सन्धात्रे नमः (77)
Om raama sugreeva sanDhaathrae namah

ॐ महा रावण मर्धनाय नमः (78)
Om mahaa raavaNa marDhanaaya namah

ॐ स्फटिकाभाय नमः (79)
Om sphatika-abhaaya namah

ॐ वागधीशाय नमः (80)
Om vaagaDhishaaya namah

ॐ नवव्याकृत पण्डिताय नमः (81)
Om navavya-akrutha paNdithaaya namah

ॐ चतुर्बाहवे नमः (82)
Om chathur-baahavae namah

ॐ दीन बन्धुराय नमः (83)
Om dheena banDhuraaya namah

ॐ मायात्मने नमः (84)
Om maaya-athmanae namah

ॐ भक्त वत्सलाय नमः (85)
Om bhaktha vathsalaaya namah

ॐ संजीवन नगायार्था नमः (86)
Om sanjeevana nagaayaarThaa namah

ॐ सुचये नमः (87)
Om suchayae namah

ॐ वाग्मिने नमः (88)
Om vaagminae namah

ॐ दृढव्रताय नमः (89)
Om DhriDa-vrathaaya namah

ॐ कालनेमि प्रमथनाय नमः (90)
Om kaalanaemi pramaThanaaya namah

ॐ हरिमर्कट मर्कटाय नमः (91)
Om harimarkata markataaya namah

ॐ दान्ताय नमः (92)
Om dhaanthaya namah

ॐ शान्ताय नमः (93)
Om shanthaaya namah

ॐ प्रसन्नात्मने नमः (94)
Om prasanna-athmanae namah

ॐ शत कन्ट मुदापहर्त्रे नमः (95)
Om shatha kanta mudha-apaharthrae namah

ॐ योगिने नमः (96)
Om yoaginae namah

ॐ राम कथा लोलाय नमः (97)
Om raama kaThaa loalaaya namah

ॐ सीतान्वेषण पण्डिताय नमः (98)
Om seetha-anveShaNa paNdithaaya namah

ॐ वज्र द्रनुष्टाय नमः (99)
Om vajra dhranuShtaaya namah

ॐ वज्रनखाय नमः (100)
Om vajra-nakhaaya namah

ॐ रुद्र वीर्य समुद्भवाय नमः (101)
Om rudhra veerya samudh-bhavaaya namah

ॐ इन्द्रजित्प्रहितामोघ ब्रह्मास्त्र विनिवारकाय नमः (102)
Om indrajith-prahitha-amogha brahmaasthra vinivaarakaaya namah

ॐ पार्थ ध्वजाग्रसंवासिने नमः (103)
Om paarTha Dhvaja-agrasaM-vaasinae namah

ॐ शर पञ्जर भेदकाय नमः (104)
Om shara panchjara bhedhakaaya namah

ॐ दश बाहवे नमः (105)
Om dhasha baahavae namah

ॐ लोक पूज्याय नमः (106)
Om loaka poojyaaya namah

ॐ जाम्बवत्प्रीति वर्धनाय नमः (107)
Om jaambavath-preethi vardhanaaya namah

ॐ सीता समेत श्री राम पाद सेवदुरन्धराय नमः (108)
Om seethaa sametha shree raama padha saeva-dhuranDharaaya namah

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here