Sri Hari Ashtakam

Vishnu Temples
Sri Hari

Sri Hari Ashtakam is Slokam in praise of and prayer to Sri Maha Vishnu, who is also hailed as Sri Hari, the alleviator of ills and pains.

It is believed that reciting of this Slokam results in alleviation of sins, bestowing of virtuous benefits equal to making donations to the poor and the needy, reciting of Vedas and visiting all Divya Desams. It is ardently believed that recitation of this Slokam shall provide moksha and liberation.

The Slokam is presented in Devanagari and English scripts.

हरिर्हरति पापानि दुष्टचित्तैरपि स्मृत: 
अनिच्छयाऽपि संस्पृष्टो दहत्येवहि पावक: 
harirharathi paapaani dhuShta-chiththai-rapi smruthah
anichChayaa(A)pi saMs-pruShtoa dhahathyaevahi paavakah   (1)

स गङ्गा स गया सेतु: स काशी स च पुष्करम् 
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षर द्वयम्
sa ganGaa sa gayaa saethuh sa kaashi sa cha puShkaram
jihvaagrae varthathae yasya hari-rithyakShara dhvayam        (2)

वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च 
यत्कृतं तेन येनोक्तं हरिरित्यक्षर द्वयम्
vaaraaNasyaaM kurukShethrae naimishaaraNya aeva cha
yathkruthaM thaena yaenokthaM hari-rithyakShara dhvayam (3)

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च 
तानि सर्वाण्यशेषानि हरिरित्यक्षर द्वयम्
pruThivyaaM yaani thIrThaani punyaa-nyaaya-thanaani cha
thaani sarvaaNya-sheaShaani hari-rithyakShara dhvayam  (4)

गवां कोटिसहस्राणि हेमकन्या सहस्रकम् 
दत्तं स्यात्तेन् येनोक्तं  हरिरित्यक्षर द्वयम् 
gavaaM koati-sahasraaNi haema-kanyaa sahasrakam
dhaththaM syaaththaen yaenoakthaM hari-rithyakShara dhvayam (5)

ऋग्वेदोऽथ यजुर्वेद: सामवेदोऽप्यथर्वण: 
अधीतस्तेन येनोक्तं  हरिरित्यक्षर द्वयम् 
Rugvaedho(A)Tha yajurvaedhah saama-vaedho(A)pyaTharvaNah
aDhitha-sthaena yaenoakthaM hari-rithyakShara dhvayam (6)

अश्वमेधैर्महायज्ञै: नरमेधैस्तथैव च 
इष्टं स्यात्तेन येनोक्तं  हरिरित्यक्षर द्वयम् 
ashvamaedhair-mahaa-yajnaih naramaeDh(a)isthaThaiva cha
iShtaM syaaththaena yaenoakthaM hari-rithyakShara dhvayam (7)

प्राण प्रयाण पाथेयं संसार व्याधिनाषनम् 
दु:खात्यन्त परित्राणं हरिरित्यक्षर द्वयम् 
praaNa prayaaNa paaThaeyaM saMsaara vyaaDhi-naaShanam
dhukha-athyantha parithraaNaM hari-rithyakShara dhvayam  (8)

बद्ध: परिकरस्तेन मोक्षाय गमनं प्रति 
सकृदुच्चारितं येन हरिरित्यक्षर द्वयम् 
badhDhah parikara-sthaena moakShaaya gamanaM prathi
sakrudhuch-chaarithaM yaena hari-rithyakShara dhvayam (9)

हर्यष्टकमिदं पुण्यं प्रातरुत्थाय य: पठेत् 
आयुष्यं बलमारोग्यं यशो व्रुद्धिं च विदन्ति 
haryashtakam-idhaM puNyaM paratha-ruthThaaya yah paTeth
aayushyaM balam-aarogyaM yashoa vrudhDhiM cha vidhanthi  (10)

प्रह्लादेन कृतं स्तोत्रं दु:खसागर शोषणम् 
य: पठेत्स नरो याति तद्विष्णो: परमं पदम् 
prahlaadhaena kruthaM sthoathraM dhukha-saagara shoShaNam
yah paTethsa naroa yaathi thadh-viShNoah paramaM padham (11)

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here