Sri Gayathri Stotram

Sri Gayathri Stotram
Sri Gayathri Stotram

Sri Gayathri Stotram is the Slokam in praise of and as prayer to Sri Gayathri Devi. She is also considered as the one of the combined manifestations of Sri Saraswathi Devi, the Goddess of education, Sri Parvathi Devi, the Goddess of valour and Sri Mahalakshmi, the Goddess of wealth.

Sri Gayathri Stotram mentions the attributes of Sri Gayathri Devi. The Slokam is presented in Devanagari and English scripts.

नमस्ते देवि गायत्री सावित्री त्रिपदेऽक्षरी
अजरेऽमरे माता त्राहि मां भवसागरात् (1)

namasthe dhevi gaayathree saavithree thripadhe(A)kSharee
ajarae(A)mare maathaa thraahi maaM bhava-saagaraath

नमस्ते सूर्यसङ्काशे सूर्य सावित्रि केऽमले
ब्रह्म विद्ये महाविद्ये वेदमातर्नमोऽस्तुते (2)

namasthe sooryasaGkaashe soorya saavithri kae(A)male
brahma vidhye mahaavidhye vedhamaatharnamoaAsthuthe

अनन्त कोटि ब्रह्माण्ड व्यापिनी ब्रह्मचारिणी
नित्यानन्द महामाये परेशानि नमोऽस्तुते (3)

anantha koti brahmaaNda vyaapinee brahmachaariNee
nithyaanandha mahaamaaye pareshaani namo(A)sthuthe

त्वं ब्रह्मा त्वं हरिः साक्षाद्रुद्रस्तमिन्द्र देवता
मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः (4)

thvaM brahmaa thvaM harih saakShaadh-rudhra-stham-indhra dhevathaa
mithrasthvaM varuNasthvaM cha thvamagnirashvinau bhagah

पूषाऽर्यमा मरुत्वांश्च ऋषयोपि मुनीश्वराः
पितरो नागयक्षांश्च गन्धर्वाऽप्सरसां गणाः(5)

pooShaaa(A)ryamaa maruthvaaMshcha RuShayopi muneeshvaraah
pitharo naaga-yakShaaM-shcha ganDharvaa (A)psarasaaM gaNaah

रक्षोभूतपिशाचाश्च त्वमेव परमेश्वरी
ऋग्यजुस्सामविद्याश्च ह्यथर्वाङ्गिरसानि च (6)

rakSho-bhootha-pishaachaa-shcha thvameva parameshvaree
Rug-yajus-saama-vidhyaa-shcha hy-aTharvaa-nGgirasaani cha

त्वमेव सर्वशास्त्राणि त्वमेव सर्वसंहिताः
पुरणानि च तन्त्राणि महागम मतानि च (7)

thvameva sarva-shaasthraaNi thvameva sarva-saMhithaah
puraNaani cha thanthraaNi mahaagama mathaani cha

त्वमेव पञ्चभूतानि तत्वानि जगदीश्वरी
ब्रह्मी सरस्वती सन्द्या तुरीया त्वं महेश्वरी (8)

thvameva panccha-bhoothaani thathvaani jagadhe-eshvaree
brahmee sarasvathee sandhyaa thureeyaa thvaM maheshvaree

तत्सद्ब्रह्मस्वरूपा त्वं किञ्चित्सदसदात्मिका
परात्परेशी गायत्री नमस्ते मातरम्बिके (9)

thath-sadh-brahma-svaroopaa thvaM kincchith-sadha-sadha-athmikaa
paraath-pareshee gaayathree namasthe maathar-ambike

चन्द्रकलात्मिके नित्ये कालरात्रि स्वधे स्वरे
स्वाहाकारेऽग्निवक्त्रे त्वां नमामि जगदीश्वरी (10)

chandhra-kala-athmike nithye kaala-raathri svaDhe svare
svaahaa-kaare-Agni-vakthre thvaaM namaami jagadhe-eshvaree

नमो नमस्ते गायत्री सावित्री त्वं नमाम्यहम्
सरस्वती नमस्तुभ्यं तुरीये ब्रह्मरूपिणी (11)

namo namasthe gaayathree saavithree thvaM namaamyaham
sarasvathee namasthubhyaM thureeye brahma-roopiNee

अपराध सहस्राणि त्वसत्कर्मशतानि च
मत्तो जातानि देविशी त्वं क्षमस्व दिने दिने (12)

aparaaDha sahasraaNi thvasath-karma-shathaani cha
maththo jaathaani dhevishee thvaM kShamasva dhine dhine

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here