Sri Bhuvaneshwari Ashtakam

Sri Bhuvaneshwari Ashtakam
Sri Bhuvaneshwari Ashtakam

श्रीदेव्युवाच / Sri-dhevyuvaacha

प्रभो श्रीभैरवश्रेष्ठ दयालो भक्तवत्सल
भुवनेशीस्तवम् ब्रूहि यद्यहन्तव वल्लभा (1)
prabhoa shree-bhairava-shraeShta dhayaaloa bhaktha-vathsala
bhuvanaesee-sthavam broohi yadhya-hanthava vallabhaa

ईश्वर उवाच / eeshvara uvaacha

श‍ृणु देवि प्रवक्ष्यामि भुवनेश्यष्टकं शुभम्
येन विज्ञातमात्रेण त्रैलोक्यमङ्गलम्भवेत् (2)
shruNu dhaevi pravakShyaami bhuvana-eshvar-yaShtakam shubham
yaena vignaatha-maathraeNa thrai-loakya-manGgalam-bhaveth

ऊं नमामि जगदाधारां भुवनेशीं भवप्रियाम्
भुक्तिमुक्तिप्रदां रम्यां रमणीयां शुभावहाम् (3)
uum namaami jagadha-aDhaaraaM bhuvaneshvareeM bhava-priyaam
bhukthi-mukthi-pradhaaM ramyaaM ramaNeeyaaM shubha-avahaam

त्वं स्वाहा त्वं स्वधा देवि त्वं यज्ञा यज्ञनायिका
त्वं नाथा त्वं तमोहर्त्री व्याप्यव्यापकवर्जिता (4)
thvaM svaahaa thaM svaDhaa dhaevi thvaM yagnaa yagnaayikaa
thvaM naaThaathvaM thamoharthree vyaapya-vyaapaka-varjithaa

त्वमाधारस्त्वमिज्या च ज्ञानज्ञेयं परं पदम्
त्वं शिवस्त्वं स्वयं विष्णुस्त्वमात्मा परमोऽव्ययः (5)
thvam-aaDhaaras-thvam-ijyaa cha gnaana-gnaeyaM paraM padham
thvaM shivasthvaM svayaM viShNusthvam-aathmaa paramo(A)vyayah

त्वं कारणञ्च कार्यञ्च लक्ष्मीस्त्वञ्च हुताशनः
त्वं सोमस्त्वं रविः कालस्त्वं धाता त्वञ्च मारुतः (6)
thvaM kaaraNaanccha kaaryanccha lakshmee-sthava-nccha hutha-ashanah
thvaM somasthavaM raveeh kaalasthvaM Dhaathaa thvanccha maaruthah

गायत्री त्वं च सावित्री त्वं माया त्वं हरिप्रिया
त्वमेवैका पराशक्तिस्त्वमेव गुरुरूपधृक् (7)
gayathree thvaM cha saavithree thvam maayaa thvaM haripriyaa
thvamae-vaikaa paraashakthis-thvamaeva guru-roopa-Dhruk

त्वं काला त्वं कलाऽतीता त्वमेव जगतांश्रियः
त्वं सर्वकार्यं सर्वस्य कारणं करुणामयि (8)
thvaM kaalaa thvaM kalaa-(A)theethaa thvamaeva jagathaaM-shriyah
thvaM sarva-kaaryaM sarvasya kaaraNaM karuNaa-mayi

इदमष्टकमाद्याया भुवनेश्या वरानने
त्रिसन्ध्यं श्रद्धया मर्त्यो यः पठेत् प्रीतमानसः (9)
itham-aShtakam-aadhyaayaa bhuvaneshyaa varaanane
thri-sanDhyaM shradhDhayaa marthyo yah paTeth preethamaanasah

सिद्धयो वशगास्तस्य सम्पदो वशगा गृहे
राजानो वशमायान्ति स्तोत्रस्याऽस्य प्रभावतः (10)
sidhDhayoa vashaga-asthasya sampadhoa vashagaa gruhae
raajaanoa vasha-maayaanthi sthothra-syaa(A)sya prabha-avathah

भूतप्रेतपिशाचाद्या नेक्षन्ते तां दिशं ग्रहाः
यं यं कामं प्रवाञ्छेत साधकः प्रीतमानसः (11)
bhootha-praetha-pishaacha-adhyaa naekSh-anthae thaaM dhishaaM grahaah
yaM yaM kaamaM prava-ancChathae saaDhakah preetha-maanasah

तं तमाप्नोति कृपया भुवनेश्या वरानने
अनेन सदृशं स्तोत्रं न समं भुवनत्रये (12)
thaM thamaapnoathi krupayaa bhuvaneshyaa varaananae
anaena sadhrushaM sthothraM na samaM bhuvanathrayae

सर्वसम्पत्प्रदमिदं पावनानाञ्च पावनम्
अनेन स्तोत्रवर्येण साधितेन वरानने
समप्दो वशमायान्ति भुवनेश्याः प्रसादतः (13)
sarva-sampath-pradham-idhaM paavana-anaanccha paavanam
anena sthothra-varyaeNa saaDhithaena varaananae
samapdhoa vashama-ayaanthi bhuvanaeshayaah prasaadhathah

इति श्रीरुद्रयामले तन्त्रे श्रीभुवनेश्वर्यष्टकं सम्पूर्णम्
ithi shree-rudhra-yaamalae thanthrae shree-bhuvaneshvar-yaShtakaM sampoorNam

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here