Jwara Hara Stotram

Jwara Hara Stotram
Jwara Hara Stotram

Jwara Hara Stotram is the Slokam believed to be mentioned in Srimadh Bhavatham. The Slokam is in prayer to both Sri Lord Shiva and Sri Lord Vishnu. It is believed that the sincere chanting of this Slokam will result in the alleviation of illness and sickness.

The Slokam is presented in Devanagari and English scripts.

Jwara Hara Stotram
Jwara Hara Stotram

ध्यानम् / Dhyaanam

त्रिपाद्भस्म प्रहरण स्त्रिशिरा रक्तलोचनः
स मे प्रीतस्सुखं दद्यात् सर्वामय पतिर्ज्वरः (1)

thripaadh-bhasma praharaNa sthrishiraa raktha-loachanah
sa mae preethas-sukhaM dhadhyaath sarvaamaya pathir-jvarah

स्तोत्रम् / Sthothram

विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् (2)
vidraavithae bhoothagaNae jvarasthu thrishi-raasthri-paath

पाठभेदः / paaTa-bhedhah (3)

महादेव प्रयुक्तोऽसौ घोररूपो भयावहः
आविर्बभूव पुरतः समरे शार्ङ्ग धन्वनः

mahaadhaeva prayukto(A)sau ghoraroopoa bhayaavahah
aavirba-bhoova purathah samarae shaarnGga Dhanvanah

अभ्यधावत दाशार्हं दहन्निव दिशो दश
अथ नारायणो देवस्तं दृष्ट्वा व्यसृजज्ज्वरम् (4)

abhya-dhaavatha dhaashaarhaM dahanniva dhishoa dhasha
aTha naaraayaNo dhaevasthaM dhruShtvaa vyasrrja-jjvaram

माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ
माहेश्वरः समाक्रन्दन्वैष्णवेन बलार्दितः (5)

maheshvaro vaiShNavashcha yuyuDhaathae jvaraa-vubhau
maahaeshvarah samaakrandhanvaiShNavaena balaardhithah

अलब्ध्वाऽभयमन्यत्र भीतो माहेश्वरो ज्वरः
शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः (6)

alabdhvaa(A)bhaya manyathra bheetho maahaeshvaro jvarah
sharaNaarThee hruShee-keShaM thuSṭaava prayatha-anchjalih

ज्वर उवाच / jvara uvaacha

नमामि त्वाऽनन्तशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम्
विश्वोत्पत्ति स्थानसंरोधहेतुं यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् (7)

namaami thvaa(A)nantha shakthiM pareshaM sarvaathmaanaM kaevalaM jnaapthi-maathram
vishvoath-paththi sThaana-saMroDha-haethuM yaththadh-brahma brahma-linGgaM prashaantham

कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः
तत्सङ्घातो बीजरोहप्रवाह-स्त्वन्मायैषा तन्निषेधं प्रपद्ये (8)

kaaloa dhaivaM karma jeevaḥ svaBhaavoa dhravyaM kShaethraM praaNa aathmaa vikaarah
thatasanGghaathoa beejaroaha-pravaaha-sthvan-maayaiShaa thanniShaeDhaM prapadhyae

नानाभावैर्लीलयैवोपपन्नैर्देवान्साधून्लोक सेतून्बिभर्षि
हंस्युन्मार्गान्हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः (9)

naanaa-bhaavair-leelayai-voapapannair-dhaevaan-saaDhoon-loaka saethoon-bibharShi
haMsyun-maarga-anhiMsayaa varthamaanaan janmaithaththae bhaarahaaraaya bhoomaeh

तप्तोऽहं ते तेजसा दुःसहेन शान्तोग्रेणात्युल्बणेन ज्वरेण
तावत्तापो देहिनां तेऽङ्घ्रिमूलं नो सेवेरन्यावदाशानुबद्धाः (10)

thapthoahaM thae thejasaa duhsahaena shaanthoa-graeNa-athyul-baNaena jvaraeNa
thaavaththapoa dhehinaaM thae(A)nGghri-moolaM noa saevaeranyaa vadhaa shaanu badhDhaah

श्री भगवानुवाच / shree bhagavaan-uvaacha

त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम्
यो नौ स्मरति संवादं तस्य त्वन्नभवेद्भयम् (11)

thrishi-rasthae prasannoa(A)smi vyaethu thae ma-jjvaraadh-bhayam
yoa nau smarathi saMvaadhaM thasya thvanna-bhavaedh-bhayam

इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः
बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम् (12)

Ithyukthoa (A)chyutha-maanamya gathao maahaeshvaroa jvarah
baaNasthu raThamaarooDah praagaadh-yoathsya-nach janaardhanam

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here