Chathusloki Stotram

Chathusloki Stotram
Chathusloki Stotram

सर्वदा सर्वभावेन भजनीयो व्रजाधिपः
स्वस्याय मेव धर्मो हि नान्यः क्वापि कदाचन (1)
sarvadhaa sarva-bhaavena bhajaneeyo vrajaaDhipah
svasyaaya meva Dharmo hi naanyah kvaapi kadhaachana

एवं सदास्मत्कर्तव्यं स्वयमेव करिष्यति
प्रभुस्सर्व समर्थो हि ततो निश्चिन्ततां व्रजेत् (2)
evaM sadhaasmathkarthavyaM svayameva kariShyathi
prabhus-sarva samarTho hi thatho nish-chinthathaaM vrajeth

यदि श्री गोकुलाधिशो ध्रुतस्सर्वात्मना ह्रुदि
ततःकिमपरं ब्रूहि लौकिकैर्वैदिकैरपि (3)
yadhi shree gokula-aDhisho Dhruthas-sarva-athmanaa hrudhi
thathah kimaparaM broohi laukikair-vaidhikai-rapi

अतस्सर्वात्मना शश्वद्गोकुलेश्वर पादयोः
स्मरणं भजनं चापि न त्याजयमिति मे मतिः (4)
athas-sarva-athmanaa shashvadh-gokuleshvara paadhayoh
smaraNaM bhajanaM chaapi na thya-ajayam-ithi mae mathih

इति स्रिमद् वल्लभाचर्य विरचितं चतुःश्लोकि स्तोत्रम्
ithi srimadh vallabha-acharya virachithaM chathuh-shloki sthothram

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here