Sri Varaha Stotram

Sri Varaha Sthuthi
Sri Varaha Sthuthi

ऋषय ऊचुः / RuShaya Uchuh

जितं जितं तेऽजित यज्ञ भावना
त्रयीं तनूं स्वां परिधुन्वते नमः
यद्रोम गर्तेषु निलिल् युरध्वराः
तस्मै नमः कारण सूकराय ते (1)
jithaM jithaM the(A)jitha yagna-bhaavanaa
thrayeeM thanooM svaaM pariDhunvathe namah
yadhroma gartheShu nilil yuraDhvaraah
thasmai nama: kaaraNa sookaraaya thae

रूपं तवै तन्ननु दुष्क्रुतात्मनां
दुर्दर्शनं देव यदध् वरात्मकं
छन्दांसि यस्य त्वचि बर्हिरोम
स्स्वाज्यं द्रुशि त्वन्ङ्घ्रिषु चातुर्होत्रम् (2)
roopaM thavai thannanu dhuShkrutha-athmanaaM
dhurdharshanaM dheva yadhaDh varaathmakaM
ChandhaaMsi yasya thvachi barhi-roma
ssvaajyaM dhrushi thvanGghriShu chaathur-hothram

स्रुक्तुण्ड आसीत्स्रुव ईश नासयो
रिडोदरे चमसाः कर्ण रन्ध्रे
प्राशित्र मास्ये ग्रसने ग्रहास्तु ते
यच्चर्वणन्ते भगवन्नग्नि होत्रम् (3)
sruk-thuNda aaseethsruva eesha naasayo
ridodhare chamasaah karNa ranDhre
praashithra maasye grasane grahaasthu the
yachcharvaNanthe bhagavannagni hothram

दीक्षानुजन्मोपसदः शिरोदरं
त्वं प्रायणियो दयनीय दंष्ट्रः
जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः
सभ्या वसथ्यं चितयोऽसवो हि ते (4)
dheekSha-anu-janmo-pasadhah shirodharaM
thvaM praayaNiyo dhayaneeya dhaMShtrah
jihvaa pravargyasthava sheerShakaM krathoh
sabhyaa vasaThyaM chithayo(A)savo hi thae

सोमस्तु रेतः सवनान्य वस्थितिः
संस्था विभेदास्तव देव धातवः
सत्राणि सर्वाणि शरीर सन्धि
सत्वं सर्वयज्ञक्रतु रिष्टि बन्धनः (5)
somasthu rethah savanaanya vasThithih
saMsThaa vibhedhaasthava dheva Dhaathavah
sathraaNi sarvaaNi shareera sanDhi
sathvaM sarvayagna-krathu riShti banDhanah

नमो नमस्ते ऽखिल यन्त्र देवता
द्रव्याय सर्वक्रतवे क्रियात्मने
वैराग्य भक्त्यात्मजयाऽनुभावित
ज्ञानाय विद्यागुरवे नमो नमः (6)
namo namasthe (A)khila yanthra dhevathaa
dhrav-yaaya sarva-krathave kriya-athmane
vairaagya bhakthya-athmajayaa (A)nubhaavitha
gnanaaya vidhyaa-gurave namo namah

दम्ष्ट्राग्र कोट्या भगवंस्त्वया द्रुता
विराजते भूधर भूस्सभूधरा
यथा वनान्निसरतो दता द्रुता
मतङ्ग जेन्द्रस्य स पत्रपद्मिनी (7)
dhamShtraagra kotyaa bhagavaM-sthvayaa dhruthaa
viraajathe bhooDhara bhoossa-bhooDharaa
yaThaa vanaannisaratho dhathaa dhruthaa
mathanGga jendhrasya sa pathra-padhminee

त्रयीमयं रूपमिदं च सौकरम्
भूमण्डले नाथ तदा ध्रुतेन ते
चकास्ति श्रुङ्गोढ घनेन भूयसा
कुलाचलेन्द्रस्य यथैव विभ्रमः (8)
thrayeemayaM roopamidhaM cha saukaram
bhoomaNdale naaTha thadhaa Dhruthena thae
chakaasthi shrunGgoDa ghanena bhooyasaa
kulaachalendhrasya yaThaiva vibhramah

संस्थाप यैनां जगतां सतस्थुषां
लोकाय पत्नीमसि मातरं पिता
विधेम चास्यै नमसा सह त्वया
यस्यां स्वतेजोऽग्निमिवारणावधाः (9)
saMsThaapa yainaaM jagathaaM sathasThuShaaM
lokaaya pathneemasi maatharaM pithaa
viDhema chaasyai namasaa saha thvayaa
yasyaaM svathejo (A)gni-mivaaraNa-avaDhaah

कः श्रद्धधी तान्य तमस्त्व प्रभो
रसां गताय भुव उद्विबर्हणं
न विस्मयोऽसौ त्वयि विश्वविस्मये
यो माययेदं सस्रुजेऽति विस्मयम् (10)
kah shradhDha-Dhee thaanya thama-sthva prabho
rasaaM gathaaya bhuva udhvibarhaNaM
na vismayoaAsau thvayi vishvavismaye
yo maayayedhaM sasrujeaAthi vismayam

विधुन्वता वेदमयं निजं वपु
र्जनस्तपः सत्यनिवासिनो वयं
सटाशिखोद्धूत शिवाम्बु बिन्दुभि
र्विम्रुजय माना भ्रुशमीश पाविताः (11)
viDhunvathaa vedhamayaM nijaM vapu
rjanasthapah sathyanivaasino vayaM
sataashi-khodhDhootha shivaambu bindhubhi
rvimrujaya maanaa bhrushameesha paavithaah

स वै बत भ्रष्ट मतिस्त वैष ते
यःकर्मणां पारमपार कर्मणः
यद्योग माया योग मोहितं
विश्वं समस्तं भगवन् विधेहि शम् (12)
sa vai batha bhraShta mathistha vaiSha thae
yah karmaNaaM paaramapaara karmaNah
yadhyoga maayaa yoga mohithaM
vishvaM samasthaM bhagavan viDhehi sham

इति श्रीमद्भागवते महापुराणे त्रुतीयस्कन्धे श्री वराह प्रातुर्भावोनाय त्रयोदशोध्यायः
ithi shreemadhbhaagavathe mahaapuraaNe thrutheeyaskanDhe shree varaaha praathurBhaavonaaya thrayodhashoDhyaayah

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here