Sri Subramanya Stotram

Sri Subramanya Stotram
Sri Subramanya Stotram

Sri Subramanya Stotram is the Slokam in praise of and as prayer to Bhagwan Muruga.  The Slokam mentions the attributes of Sri Subramanya.

Sri Subramanya Stotram is presented in Devanagari and English scripts.

आदित्य विष्णु विघ्नेश रुद्र ब्रह्मा मरुद्गणाः
लोकपालाः सर्व देवाः चराचरमिदं जगत् (1)

aadhithya viShNu vighnesha rudhra brahmaa marudh-gaNaah
lokapaalaah sarva dhevaah chara-acharam-idhaM Jagath

सर्वं तत्वमेव ब्रह्मैव अजमक्षरद्वैयम्
अप्रमेयम् महाशान्तं अचलं निर्विकारकम् (2)

sarvaM thathvameva brahmaiva ajam-akShara-dhvaiyam
aprameyam mahaa-shaanthaM achalaM nirvikaarakam

निरालम्बं निराभासं सत्ता मात्र मगोचरम्
एवं त्वां मेधया बुद्ध्या सदा पश्यन्ति शूरयः (3)

niraalambaM niraabhaasaM saththaa maathra magocharam
evaM thvaaM meDhayaa budhDhyaa sadhaa pashyanthi shoorayah

एवमज्ञानगाढान्ध तमोपहतचेतसः
न पश्यन्ति तथा मूढाः सदा दुर्गति हेतवे (4)

evam-ajnyaana-gaaDaanDha thamopaha thache-thasah
na pashyanthi thaThaa mooDaah sadhaa dhurgathi haethave

विष्ण्वादीनि स्वरूपाणि लीललोक विडम्बनम्
कर्तुमुद्यम्य रूपाणि विविधानि भवन्ति च (5)

viShNva-adheeni svaroopaaNi leela-loka vidambanam
karthu-mudhyamya roopaaNi viviDhaani bhavanthi cha

तत दुक्ताः कथाः सम्यक् नित्य सद्गति प्राप्तये
भक्त्या श्रुत्वा पठित्वा च द्रुष्ट्या संपूज्य श्रद्धया (6)

thatha dhukthaah kaThaah samyak nithya sadhgathi praapthaye
bhakthyaa shruthvaa paTithvaa cha dhruShtyaa saMpoojya shradhDhayaa

सर्वान् कामनवाप्नोति भव दारा धनात्खलु
मम पूजामनुग्रहाय सुप्रसीद भवानघ (7)

sarvaan kaaman-avaapnothi bhava dhaaraa Dhanaathkhalu
mama poojaam-anugrahaaya supraseedha bhavaa-nagha

चपलं मन्मथवशममर्यादमसूयकम्
वञ्चकं दुःख जनकं पापिष्टं पाहि मां प्रभो (8)

chapalaM manmaTha-vashama-marya-adhama-sooyakam
vancchakaM dhu:kha janakaM paapiShtaM paahi maaM prabho

सुब्रह्मण्य स्तोत्रमिदं ये पठन्ति द्विजोत्तमाः
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः (9)

subrahmaNya sthothram-idhaM ye paTanthi dhvijoth-thamaah
thae sarve mukthi-maayaanthi subrahmaNya prasaadhathah

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here