Sri Shiva Mahimna Stotram

Sri Shiva Mahimna Stotram
Sri Shiva Mahimna Stotram

Sri Shiva Mahimna Stotram is the Slokam in praise of and as prayer to Lord Shiva. It describes the attributes and compassion of Lord Shiva.

Sri Shiva Mahimna Stotram is said to be composed by Pushpa Dhantha, a Gandharva, the celestial musician.

Legend

Once there was a King named Chithra Ratha. He was an ardent Shiv Bhakth. He had a nice garden with flowers. He used to collect the flowers for doing Puja to Lord Shiva.

Day by day, the collection of flowers dipped down. The King was wondering as to the reason for reduction in the flowers.

At the same time, the Gandharva named Pushpa Dhantha was mesmerized with the garden. Being the Gandharva, he had the powers to remain invisible. With these powers, he had managed to steal the flowers. The King was not aware of this.

The King had spread the garden with bilva leaves and other sacred leaves which are normally used for Shiva worship. Not being in the knowledge of this, Pushpa Dhantha had stepped in the garden.

Not knowing the repercussions, Pushpa Dhantha had stepped on the Puja leaves of Lord Shiva and hence had incurred Shiva Nirmallya Dosha. Because of this Dosha, his power of invisibility has gone.

Pushpa Dhantha is said to have composed and recited this Shiva Mahinma Stotram as prayer to Lord Shiva to forgive his misdeeds.

It is believed that Lord Shiva was pleased with his prayers and granted him the pardon.

Sri Shiva Mahimna Stotram is presented in Devanagari and English scripts.

Stotram

महिम्नः पारं ते परम विदुषो यद्य सदृशी
स्तुतिर्ब्रह्मा दीना मपितदव सन्नास्त्वयि गिरः
अथाऽवाच्यः सर्वः स्वमति परिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः (1)

mahimnah param the parama vidhuSho yadhya sadhrishee
sthuthir-brahmaa dheena mapithadhava san-nasthvayi girah
aThaa (A)vaachyah sarvah svamathi pariNaa-maavaDhi gruNan
mamaapyeShah sthothrae hara nirapa-vadhah parikarah

अतीतः पन्थानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभि धत्ते श्रुतिरपि
स कस्य स्तोतव्यः कतिविध गुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः (2)

athithah panThaanaM thava cha mahimaa vaanGmanasayoah
athadh-vyaavruththyaa yaM chakitha mabhi dhaththae shruthirapi
sa kasya sthothavyah kathiviDha guNah kasya viShayah
padhe thvarvaachinae pathathi na manah kasya na vachah

मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मय पदम्
मम त्वेतां वाणीं गुणकथन पुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता  (3)

maDhu-sphithaa vaachah paramam-amruthaM nirmitha-vatha
thava brahman kiM vaagapi suraguror-vismaya padham
mama thvethaaM vaaNiM guNa-kaThana puNyaena bhavathah
punaa-mith-yarThae(A)smin puramaThana budhDhir-vyavasithaa

तवैश्वर्यं यत्तज्जगदुदय रक्षा प्रलयकृत्
त्रयी वस्तु व्यस्तं तिस्रुषु गुण भिन्नासु तनुषु
अभव्यानामस्मिन् वरद रमणीयाम रमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः (4)

thavaisvaryaM yath-thaj-jagadhudhaya rakshaa pralaya-kruth
thrayee vasthu vyasthaM tisruShu guNa bhinnaasu thanuShu
abhavyaanama-asmin varadha ramaNeeyaama ramaNeeM
vihanthuM vyaakroshiM vidhaDhatha ihaikae jadaDhiyah

किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः (5)

kimeehah kinGkaayah sa khalu kimupaaya sthri-bhuvanaM
kimaaDhaaroa Dhaatha srijathi kimupaadhana ithi cha
atharkyaish-varyae thvay-yanavasara duhsTho hathaDhiyah
kutharkoa(A)yaM kamshchin mukharayathi moahaaya jagathah

अजन्मानो लोकाः किमवयव वन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति
अनीशो वा कुर्याद् भुवन जनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे (6)

ajan-maano loakaah kimavayava vanthoa(A)pi jagathaaM
aDhiSTaa-thaaraM kim bhavaviDhi-ranaa-dhrithya bhavathi
aneesho vaa kuryaadh bhuvana jananae kah parikaroa
yatho mandha-sthvaaM prathya-maravara saMshaeratha imae

त्रयी साङ्ख्यं योगः पशुपति मतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च
रुचीनां वैचित्र्यादृजु कुटिल नाना पथजुषां
नृणामेको गम्यस्त्वमसि पयसा मर्णव इव  (7)

thrayi saanGkhyaM yoagah pashupathi mathaM vaiShNava-mithi
prabhinnae prasThaanae para-midha-madhah paThyamithi cha
rucheenaaM vaichithryaadh-riju kutila naanaa paThajuShaaM
nruNaamaekoa gamyas-thvamsasi payasaa marNava iva

महोक्षः खट्वाङ्गं परशु रजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मा रामं विषय मृग तृष्णा भ्रमयति  (8)

mahokshah khatvaanGgaM parashu rajinaM bhasma phaNinah
kapaalaM chetheeya-ththava varadha thanthroa-pakaraNam
suraasthaaM thaam-rudhDhiM dhaDhathi thu bhavadh-bhru-praNihithaaM
na hi svaathmaa raamaM vishaya mruga thriShNaa bhramayathi

ध्रुवं कश्चित् सर्वं सकलमपर स्त्वध्रुवमिदं
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्त विषये
समस्तेऽप्ये तस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन्  जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता  (9)

dhruvaM kashchith sarvaM sakalam-apara sthva-Dhruva-midhaM
paroa Dhrau-vyaa(A)Dhrauvyae jagathi gadhathi vyastha viShayae
samasthe(A)pyae thasmin puramaThana their-vismitha iva
sthuvan jihraemi thvaaM na khalu nanu DhriShta mukharatha

तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः
परिच्छेतुं यातावनल मनल स्कन्ध वपुषः
ततो भक्ति श्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति  (10)

thavaisvaryaM yathnaadh yadhupari virinchir-hari-radhah
parichChethuM yaathavanala manala skandha vapuShah
thatho bhakti sradhDhaa- bhara-guru-gruNadh-bhyaaM gireesha yath
svayaM thasThae thaabhyaaM thava kim-anuvriththir-na phalathi

अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्ड परवशान्
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः
स्थिराया स्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् (11)

ayathnaa-dhaa-paadhya thri-bhuvanam-avairavya-thikaraM
dhashasyo yadhbaahun-abhrutha raNakaNdoo paravashaan
shirah padhmasreNee rachitha charaNaam-bhoruha-baleh
sThiraayaa sthvadh-bhakthes-thri-pura-hara visphoor-jithamidham

अमुष्य त्वत्सेवा समधिगतसारं भुजवनं
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः
अलभ्या पातालेऽप्यलस चलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः  (12)

amuShya thvath-seva samadhigatha-saaraM bhujavanaM
balaath kailaase(A)pi thvadha-dhiva-sathau vikramayathah
alabhyaa paathaalae(A)pyalasa chalithaan-GguSTa-shirasi
prathishTaa thvayyaasidh Dhruva-mupachitho muhyathi khalah

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजन विधेय त्रिभुवनः
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः (13)

yadhri-dhDhiM suthramNoa varadha paramoch-chairapi sathiM
aDhash-chakrae baaNah parijana viDhaeya thribhuvanah
na thach-chithram thasmin varivasithari thvach-charaNayoah
na kasyaa-unnathyai bhavathi srirasas-thvay-yavanathih.

अकाण्ड ब्रह्माण्ड क्षय चकित देवासुर कृपा
विधेय स्यासीद्यस्त्रिनयन विषं संहृतवतः
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवन भय  भङ्ग  व्यसनिनः (14)

akaaNda brahmaaNda kshaya chaakitha dhaeva-asura krupaa
vidheya syasidhyas-thri-nayana viShaM saMhrutha-vathah
sa kalmaaShah kaNTae thava na kuruthae na shriya-mahoa
vikaaroa(A)pi shlaghyoa bhuvana bhaya bhanGga vyasaninah

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः
स पश्यन्नीश त्वामितर सुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः (15)

asidhDhaarTha naiva kvachidhapi sadheva-asura-nare
nivarthanthe nithyam jagathi jayinoa yasya vishikhah
sa pashyannisha thvaamithara sura-saaDharaNa-mabhuth
smarah smartha-vyaathmaa na hi vashiShu paThyah paribhavah

मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम्
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत जटा ताडित तटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता (16)

mahi padha-agha-thadh vrajathi sahasaa saMshaya-padhaM
padhaM viShNoar-Bhrahmyadh bhuja-parigha-rugNa-graha-gaNam
muhur-dhyaur-dhausThyaM yaath-­yanibhrutha jataa thaaditha thataa
jagadh-rakshaayai thvam natasi nanu vaamaiva vibhuthaa

वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः (17)

viyadh-vyaapi thaaraa gana-guNitha phaenoadh-gama-ruchih
pravaahoa vaaraM yah priShatha-laghu-dhriShtah shirasi thae
jagadh-dhaveepaakaraM jalaDhi-valayaM thaena kruthamithi
anenai-vonneyaM Dhritha-mahima dhivyaM thava vapuh

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर-विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः  (18)

raThah kShoaNi yantha shatha-Dhruthi-ragaendhro DhanuraTho
raThaanGgae chandhra-arkau raTha-charaNa-paaNih shara ithi
dhiDhakshoasthe koa(A)yaM thripura-thruNa-maadhambara-viDhih
viDheyaih kridanthyo na khalu parathanthrah prabhu-Dhiyah

हरिस्ते साहस्रं कमल बलिमाधाय पदयोः
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्  (19)

haristhe saahasraM kamala balima-Dhaaya padhayoh
yadhekoanae thasmin nija-mudha-haran-nethra-kamalam
gatho bhakthyu-dhrekah pariNathim-asau chakra-vapuShah
thrayaanaM rakShayai thripura-hara jaagarthi jagathaam

क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः (20)

krathau supthe jaagrath thvamasi phalayogae krathumathaaM
kva karma praDhvasthaM phalati puruSha-araDhanamruthe
athas-thvaaM sam-prekShya krathuShu phala-dhaana-prathibhuvaM
shruthau shradhDhaaM baDhvaa dhrida-parikarah karmasu janah

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः (21)

kriyaadhakSho dhakShah krathupathi-raDhisha-sthanubhruthaaM
riShiNaam-arthvijyaM sharaNadha sadhasyaah sura-gaNaah
krathu-bhraMshas-thvath- thah krathu-phala-viDhaana-vyasaninah
Dh-ruvaM karthuh shradhDhaa-viDhura-mabhichaaraaya hi makhah

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः (22)

prajaa-naThaM naaTha prasabha-mabhikaM svaaM dhuhitharaM
gatham rohidh-bhoothaaM rira-mayiShu-mruShyasya vapuSha
DhanuSh-paaNaer-yaathaM dhivamapi sapathraa krutha-mamuM
thrasanthaM the(A)dhyaapi thyajathi na mruga-vyaaDharabhasah

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि
यदि स्त्रैणं देवी यमनिरत देहार्ध घटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः (23)

svalaavaNyaa-shaMsaa dhrutha-dhanuSha-mahanaaya thruNavath
purah pluShtaM driShtvaa pura-maThana puShpaa-yuDhamapi
yadhi sthraiNaM dhevi yama niratha dhehaarDha ghatanaatha
avaithi thvam-adhDhaa batha varadha mugDhaa yuvathayah

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिता भस्मालेपः स्रगपि नृकरोटी-परिकरः
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि (24)

shmashaaneShvaa-kreeda smarahara pishaachah sahacharaah
chithaa bhasmaa-lepah sragapi nrukaroati-parikarah
amanGgalyaM sheelaM thava bhavathu naamaivam-akhilaM
thaThaapi smarthriNaM varadha paramaM manGgalamasi

मनः प्रत्यक्चित्ते सविधमविधायात्त-मरुतः
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् (25)

manah prathyak-chithe saviDha-maviDhaayaaththa-maruthah
prahriShyadhromaaNah pramadha-salilotg-sanGgithadhrishah
yadhaa-lokyaah-laadhaM hradha iva nimajyaa-mruthamayae
dhaDhath-yanthas- -thaththvaM kimapi yaminas-thath kila bhavaan

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि (26)

thvamarkas-thvaM somas-thvamasi pavanas-thvaM huthavaha
sthvamaapas-thvaM vyoma thvamu DharaNira-athma thvamithi cha
parichChinnaam-evaM thvayi pariNathaa bibhrathi giraM
na vidhmas-thath-thaththvaM vayamiha thu yath-thvam na bhavasi

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् (27)

thrayeeM thisro vruththis-thri-bhuvana-maTho thrinapi suraana
akaaradhyair-varNai-sthribhir-abhi-dhaDhat theerNavikruthi
thuriyaM thae Dhaama Dhvanibhi-rava-runDhaana-maNubhih
samasthaM vyasthaM thvaaM sharaNadha gruNaath-yomithi padham

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
तथा भीमेशानाविति यदभिधानाष्टकमिदम्
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते (28)

bhavah sharvo rudhrah pashupathi-raThograh sahamahaan
thaThaa bheeme-shaanaa-vithi yadhabhi-Dhaanaa-Shtakam-idham
amu- Shmin-prathyekaM pravicarathi dhaeva shruthirapi
priyaa-yasmai Dhaamne praNihitha-namasyo(A)smi bhavathe

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः (29)

namo nedhiShTaaya priyadhava dhaviShTaaya cha namah
namah kShodhiShTaaya smarahara mahiShTaaya cha namah
namo varShiShTaaya thrinayana yaviShTaaya cha namah
namah sarvasmai the tadhidha-mithisarvaaya cha namah

बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबल-तमसे तत् संहारे हराय नमो नमः
जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः (30)

bahala-rajase vishvoth-paththau bhavaya namo namah
prabala-thamase thath-saMhaare haraaya namo namah
jana-sukhakruthe saththvo-dhrikthau mrudaaya namo namah
pramahasi padhe nisthraiguNyae shivaaya namo namah

कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं
क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः
इति चकितममन्दीकृत्य मां भक्तिराधाद्
वरद चरणयोस्ते वाक्य-पुष्पोपहारम्  (31)

krusha-pariNathi-chethah klesha-vashyaM kva chedhaM
kva cha thava guNasimol-langhinee shashva-dhridhDhih
ithi chakitha-mamandhee kruthya maaM bhakthi-raDhadh
varadha charaNayo-sthe vaakya-puShpoa-pahaaram

असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे
सुर-तरुवर-शाखा लेखनी पत्रमुर्वी
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति (32)

asitha-giri-samaM syaath kajjalaM sinDhu-paathre
sura-tharuvara-shaakhaa lekhanee pathra-murvi
likhathi yadhi gruhithvaa shaaradhaa sarva-kaalaM
thadhapi thava guNaaname-esha paraM na yaathi

असुर सुर मुनीन्द्रैरर्चितस्येन्दु मौलेः
ग्रथित गुणमहिम्नो निर्गुणस्येश्वरस्य
सकल गण वरिष्ठः पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार (33)

asura sura muneendrair-arcitha-syendhu maulaeh
graThitha guNa-mahimnoa nirguNa-syaeshvarasya
sakala gaNa variShTah puShpadhantha-bhiDhaanah
ruchira-mal- aghu-vrihthtaih sthothra-methach-chakaara

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च  (34)

ahara-harana-vadhyaM Dhurjateh sthothra-methath
paTathi paramabhakthyaa shudhDha-ciththah pumaana yah
sa bhavathi shivaloakae rudhra-thulya-sthaTha(A)thra
pracuratha- ra-Dhanaayuh puthravaan-kirthimaanshcha

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् (35)

mahaesh-annaparoa dhaevo mahimnoa naaparaa sthuthih
aghor-annaparo manthro naasthi thaththvam guroh param

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम्  (36)

dheekShaa dhaanaM thapas-theerThaM jnanaM yaagaa-dhikaah kriyaah
mahimnah-sthava psaTasya kalaaM naarhanthi Shodasheem

कुसुमदशन-नामा सर्व-गन्धर्व-राजः
शशिधरवर-मौलेर्देवदेवस्य दासः
स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः (37)

kusuma-dhashana-naamaa sarva-ganDharva-raajah
shashi-Dharavara-mauler-dhaeva-dhaevasya dhasah
sa khalu nija-mahimnoa bhraShta evaasya roShaata
sthavana-midham-akaarShidh dhivya-dhivyaM mahimnah

सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः
व्रजति शिव-समीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् (38)

sura-gurumabhi-poojyam sarvaga-mokShaika haethuM
paTathi yadhi manuShyah praancjalir-naanya-chethaah
vrajathi shiva-sameepaM kinnaraih sthooya-maanah
sthavanam-idham-amoaghaM puShpa-dhantha-praNeetham

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम्
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् (39)

aasamaapta-midhaM sthothraM puNyaM ganDharva bhaaShitham
anaupamyaM manoahari shivam-eeshvara-varNanam

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः (40)

ithyaeSha vaanGmayee poojaa shreemach-ChanGkara paadaayoah
arpithaa thaena dhaevaeshah priyathaaM mae sadhashivah

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर
यादृशोऽसि महादेव तादृशाय नमो नमः  (41)

thava taththvaM na jaanaami kidhrishoa(A)si mahaeshvara
yaadhrashoa(A)si mahaadhaeva thaadhrashaaya namoa namah

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते (42)

aeka-kaalaM dhvi-kaalaM vaa thri-kaalaM yah paTaennarah
Sarva-paapa vinirmukthah shivaloake mahiyathae

श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः

shree puShpadhantha mukha panGkaja nirgathaena
sthothraeNa kilbiSha haraeNa hara-priyaeNa
kaNTa-sThithaena paTithaena samaahithaena
supreeNithoa bhavathi bhoothapathir maheshah

इति श्री पुष्पदन्त विरचितं शिवमहिम्नः स्तोत्रं समाप्तम्
ithi shree puShpadhantha virachithaM shiva-mahimnah sthothraM samaaptham

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here