Sri Sheethala Ashtakam

Sri Sheethala Ashtakam
Sri Sheethala Ashtakam

Sri Sheethala Ashtakam is the Stotram in praise of and as prayer to Sri Sheetala Devi, the incarnation of Sri Durga Devi.

Sri Sheethala Ashtakam is said to be mentioned in Skanda Puranam as the Slokam to be recited as prayer for recovering from all kinds of deceases including fever, allergy, rashes etc., The specialty of this Stotram is that it was originally recited by Lord Shiva.

Sri Sheethala Ashtakam is presented here in Devanagari and English scripts.

अस्य श्री शीतला स्तोत्र मन्त्रस्य महाढेव ऋशि:
अनुष्टुप् छन्द: शीतला देवता
लक्ष्मीर्बीजं भ्वानी शक्ति:
सर्व विस्फोटक निव्रुत्यर्थे जपे विनियोग:

asya shree sheethala sthothrasya mahaadheva TRishih
anuShtup Chandhah sheethalaa dhevatha
lakShmeer-bheejam Bhavani shakthih
sarva visphotaka nivruthyarThe jape viniyogah

ईश्वर उवाच / Eshwara Uvacha

वन्देऽहं शीतलां देवीं रसभस्थां दिगम्बरां
मार्जनी कलशोपेतां शूर्पालन्क्रुत मस्तकाम् (1)

vandhaehaM sheethalaM dhaeveeM rasaBhasThaaM dhigambaraaM
maarjanee kalashoa-pethaaM shoorphalankrutha masthakam

वन्देऽहं शीतलां देवीं सर्व रोग भयापहाम्
यामासाद्या निवर्तेत विस्फोटक भयं महत्

vandhaehaM sheethalaaM dhaeveeM sarva roaga Bhayaapahaam
yaamaasaadhya nivarthetha visphotaka BhayaM mahath

शीतले शीतले चेति यो ब्रूयधाह पीडित:
विस्फोटक भयं घोरं क्षिप्रं तस्य प्रणस्यति (3)

sheethalae sheethalae chethi yoa brooyah-Dhaha peedithah
visphotaka BhayaM ghoaraM kShipraM thasya pranNsyathi

यस्त्वा मुदक मध्ये तु धयात्वा सम्पूजयतेन्नर:
विश्फोटक भयं घोरं ग्रुहे तस्य न जायते (4)

yasthvaa mrudhaka madhyae thu Dhayaathvaa sampoojayathaen-narah
vishphotaka BhayaM ghoaraM gruhae thasya na jaayathae

शीतले ज्वर दगध्स्य पूति गन्ध युतस्य च
प्रणषुचक्षुष: पुंस सत्वा माहु र्जीवनौ-षधम् (5)

sheethalae jwara dhagDhasya poothi gandha yuthasya cha
praNaShu chakShuSha pumsa sathvaa maahur jeevana-ouShaDham

शीतले तनुजान् रोगान् न्रुणां हरसि द्रुसत्यजान्
विस्फोटक विदिर्णानां त्वमेकाऽम्रुत वर्षिणी (6)

sheethalae thanujaan roagan nruNaaM harasi dusthyajaan
visphotaka vidhirNaanaM thvam-ekaamrutha varShiNi

गल गण्ड ग्रुहा रोगा, ये चान्ये दारुणा न्र्णाम्
त्वदनु ध्यान मात्रेण शीतले यान्ति संक्षयम् (7)

gala gaNda gruhaa roagaa yae chaanyae dharNnaa nruNaam
thvadhanu Dhyaana maathraeNa sheethale yanthi samkShayam.

न मन्त्रो नौषधं तस्य पाप रोगस्य विधते
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् (8)

na manthroa na-oushaDhaM thasya paapa roagasya viDhathae
thvaam-yekaam sheethalae DhaaathreaM naanyaaM pasyaami Dhaevathaam

म्रुणाल तन्तु सध्रुशीं नाभि ह्रुन्मय संस्थिताम्
यस्त्वाम् सम्चिन्तयेधेवि तस्य म्रुत्युर्न जायते (9)

mruNaala thanthu saDhrusheeM naaBhi hrunmaya samsThithaam
yasthvaam samchinthayeDhaevi thasya mruthyurna jaayathe

अष्टकं शीतला देव्या यो नर: प्रपठेतसदा
विस्फोटक भयं घोरं ग्रुहे तस्य न जायते (10)

aShtakaM sheethalaa dhevyaa yoa narah prapaTethasadhaa
visphotaka BhayaM ghoraM gruhae thasya na jaayathe

श्रोतव्यं पठितव्यं च श्रद्धाभक्ति समन्वितै
उपसर्ग विनाशाय परं स्वस्त्ययनं महत् (11)

shrothavyaM paithavyaM cha shradhDhaa-Bhakthi samanvithai
upasarga vinaashaaya paraM svasthyayanaM mahath

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता
शीतले त्वं जगद्दाट्रि शीटलायै नमो नम: (12)

sheethale thvaM jaganmaathaa sheetale thvaM jagathpithaa
sheethale thvaM jagadhdhaatri sheetalaayai namo namah

रासभो गर्दभक्षैव खरो वैशाख नन्द्न:
शीतला वाहनक्षैव दूर्वा कन्दनि क्रुन्तन (13)

raasabho gardhabhakShaiva kharo vaishaakha nandhanah
sheethalaa vaahanakShaiva dhoorvaa kandhani krunthana

एतानि खरनमानि शीतलाग्रे तु य: पठेत्
तस्य गेहे शिशूनां च शीतलारुन्ड् न जायते (14)

ethaani kharanamaani sheetalaagre thu yah paTeth
thasya gehe shishoonaaM cha sheethalaarund na jaayathae

शीतलाष्टक मेवेदं न देयं यस्य कस्य चित्
दातव्यं च सदा तस्मै श्रद्धाभक्ति युताय वै (15)

sheethalaeShtaka maevaedhaM na dheyaM yasya kasya chith
dhaathavyaM cha sadhaa thasmai ShradhDha bhakthi yuthaaya vai

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here