Sri Renuka Sapthakam

Sri Renuka Sapthakam
Sri Renuka Sapthakam

Sri Renuka Sapthakam is the slokam in praise of and as prayer to Sri Renuka Devi, one of the manifestations of Sri Parvathi Devi. As per the legend, Sri Renuka Devi, the mother of Sri Parashu Ram is also worshipped as the manifestation of Sri Shakthi.

The Slokam is presented in Devanagari and English scripts.

पुरतो विलोक्य वृषभं पार्श्वे लिङ्गं परात्परस्य विभोः
पृष्ठे स्कन्दगणेशौ त्वां कालीं मन्महे मातः (1)
purtho viloakya vruShabhaM paarshvae linGgaM paraathparasya vibhoh
pruShtae skandha-gaNaeshau thavaaM kaaleeM manmahae maathah

न त्वं लक्ष्मीमातः यल्लक्ष्मीनायकस्य माताऽसि
जनयित्रि राक्षसारेः तस्मात्त्वां मन्महे कालीम् (2)
na thvaM lakShmee-maathah yallakShmee-naayakasya maathaa(A)si
janayithri raakShasaaraeh thasmaathvaaM mannahae kaaleem

संहारनायिकत्वात् मारीत्वादुग्रवेषरूपत्वात्
मध्यमलोकनिवासात् त्वां कालीं मन्महे मातः (3)
saMhaara-naayikath-vaath maareethvaadhu-gravae-Sharupath-vaath
maDhyama-loakani-vaasaath thvaaM kaaleeM manmahae maathah

जमदग्निः शिवभागः भागस्त्वं देवि शैलकन्यायाः
एवं ज्ञात्वा यस्त्वां भजति स धन्यो महाभागः (4)
jamadhangnih shivabhaagah bhaagasthvaM dhaevi shaila-kanyaayaah
aevaM gnaathvaa yasthvaaM bhajathi Dhanyo mahaabhaagah

त्वां चण्डिकां प्रचण्डामाहुस्तन्त्राणि जनिमतां मातः
तस्मात्त्वं शिवकान्ता न श्रीर्न प्रेयसी च विधेः (5)
thvaaM chaNdikaaM prachaNdaa-maahoos-thanthraaNi janimathaaM maathah
thasmaath-thvaM shiva-kaanthaa na shreerna praeyasee cha viDhae

गौरी श्रीर्वा वाग्वा न विशेषो जगति भक्तलोकस्य
मम तु विशिष्टा गौरी साक्षादस्याः सुतो यदहम् (6)
gauree shreervaa vaagvaa na visheSho jagathi bhaktha-loakasya
mama thu vishiShtaa gauree saakShaadh-asyaah suthoa yadhaham

तिसृषु  परदेवतासु श्रेष्ठत्वं नोच्यते मयैकस्याः
प्रीतिर्मे गिरिजायां लक्ष्मीतो भारतीतश्च (7)
thisruShu para-dhaevthaasu shraeShta-thvaM nochyathae mayaikasyaah
preethirmae girijaayaaM lakShmeethoa bhaarathee-thashcha

इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः रेणुकासप्तकं समाप्तम्
ithi shree-bhagavan-maharShi-ramaNaanthae-vaasinoa vaasiShtasya narasimha-soonoar-gaNaoathaeh kruthih raeNukaa-sapthakam samaaptham

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here