Sri Mathsya Ashtothara Satha Namavali

Sri Mathsya Ashtothara
Sri Mathsya Avathar

Sri Mathsya Ashtothara Satha Namavali is the list of one hundred and eight names with which Sri Mathsya is worshipped by doing archana. This is dedicated to the Mathsya Avathar of Sri Maha Vishnu.

Sri Mathsya Ashtothara Satha Namavali is to be recited for doing archana on Sri Mathsya Jayanthi.

Sri Mathsya Ashtothara Satha Namavali is given in Devanagari and English scripts.

ॐ मत्स्याय नमः
Om mathsyaaya namah
ॐ महालयाम्बोधि संचारिणे नमः
Om mahaala-yaamboaDhi saNchaariNae namah
ॐ मनुपालकाय नमः
Om manupaalakaya namah
ॐ महीनौकापृष्ठदेशाय नमः
Om mahinau-kaapruShTa-daeshaya namah
ॐ महासुरविनाशनाय नमः
Om mahaa-sura-vinaashanaaya namah
ॐ महाम्नायगणाहर्त्रे नमः
Om maham-naaya-gaNaa harthrae namah
ॐ महनीयगुणाद्भुताय नमः
Om mahaneeya-guNaadh-Bhuthaaya namah
ॐ मरालवाहव्यसनच्छेत्रे नमः
Om maraala-vaahavya-sanach-chethrae namah
ॐ मथितसागराय नमः
Om maThitha-saagaraaya namah
ॐ महासत्वाय नमः
Om mahaa-sathvaaya namah (10)

ॐ महायादोगणभुजे नमः
Om mahaa-yaadho-gaNaBhujae namah
ॐ मधुराकृतये नमः
Om maDhuraa-kruthayae namah
ॐ मन्दोल्लुंठनसङ्क्षुब्धसिन्धु भङ्ग हतोर्ध्वखाय नमः
Om mandholluM-TanasankShub-DhasinDhu Bhanga hathoar-Dhvakhaya namah
ॐ महाशयाय नमः
Om mahaa-shayaaya namah
ॐ महाधीराय नमः
Om mahaa-Dheeraaya namah
ॐ महौ षधि समुद्धराय नमः
Om mahaau-ShaDhi samudhDharaaya namah
ॐ महायशसे नमः
Om mahaa-yashasae namah
ॐ महानन्दाय नमः
Om mahaa-nandhaya namah
ॐ महातेजसे नमः
Om mahaa-thaejasae namah
ॐ महावपुषे नमः
Om mahaa-vapuShae namah (20)

ॐ महीपङ्क पृषत्पृष्ठाय नमः
Om maheepanka praShath-praShTaaya namah
ॐ महाकल्पार्णवह्रदाय नमः
Om mahaa-kalpaarNavahra-dhaaya namah
ॐ मित्रशुभ्रांशुवलय नेत्राय नमः
Om mithra-shuBhraaM-suvalaya naethraaya namah 
ॐ मुखमहानभसे नमः
Om mukham-ahaanaBhasae namah
ॐ महालक्ष्मीनेत्ररूप गर्व सर्वङ्कषाकृतये नमः
Om mahaa-lakShmee-naethra-roopa garva sarvan-kaShakruthayae namah
ॐ महामायाय नमः
Om mahaa-mayaaya namah
ॐ महाभूतपालकाय नमः
Om mahaa-Bhutha-paalakaaya namah
ॐ मृत्युमारकाय नमः
Om mruthyu-maarakaaya namah
ॐ महाजवाय नमः
Om mahaa-javaaya namah
ॐ महापृच्छच्छिन्न मीनादि राशिकाय नमः
Om mahaa-prachcha-chchinna meenaadhi raashikaaya namah (30)

ॐ महातलतलाय नमः
Om mahaa-thalathalaaya namah
ॐ मर्त्यलोकगर्भाय नमः
Om marthya-loaka-garBhaaya namah
ॐ मरुत्पतये नमः
Om maruth-pathayae namah
ॐ मरुत्पतिस्थानपृष्ठाय नमः
Om maruth-pathisThaana-pruShTaaya namah
ॐ महादेवसभाजिताय नमः
Om mahaa-dhaeva-saBhajithaaya namah
ॐ महेन्द्राद्यखिल प्राणि मारणाय नमः
Om mahendhraa-dhyakhila praaNi maaraNaaya namah
ॐ मृदिताखिलाय नमः
Om mrudhi-thaakhilaaya namah
ॐ मनोमयाय नमः
Om manoa-mayaaya namah
ॐ माननीयाय नमः
Om maana-neeyaaya namah
ॐ मनस्स्विने नमः
Om manassvinae namah (40)

ॐ मानवर्धनाय नमः
Om maana-varDhanaaya namah
ॐ मनीषिमानसाम्भोधि शायिने नमः
Om maneeShimaana-samBhoaDhi shaayinae namah
ॐ मनुविभीषणाय नमः
Om manuvi-BhishaNaaya namah
ॐ मृदुगर्भाय नमः
Om mrudhu-garbhaaya namah
ॐ मृगाङ्काभाय नमः
Om mruga-ankaaBhaaya namah
ॐ मृग्यपादाय नमः
Om mrugya-paadhaaya namah
ॐ महोदराय नमः
Om mahoa-(u)dharaaya namah
ॐ महाकर्तरिकापुच्छाय नमः
Om mahaa-kartharikaa-puchchaaya namah
ॐ मनोदुर्गमवैभवाय नमः
Om manoa-durgama-vaiBhavaaya namah
ॐ मनीषिणे नमः
Om maneeshiNae namah (50)

ॐ मध्यरहिताय नमः
Om maDhya-rahithaaya namah
ॐ मृषाजन्मने नमः
Om mruShaa-janmane namah
ॐ मृतव्ययाय नमः
Om mruthavya-yaaya namah
ॐ मोघेतरोरु सङ्कल्पाय नमः
Om moghe-tharoaru sankalpaaya namah
ॐ मोक्षदायिने नमः
Om moksha-dhaayinae namah
ॐ महागुरवे नमः
Om mahaaguravae namah
ॐ मोहासङ्गसमुज्जृम्भत्सच्चिदानन्द विग्रहाय नमः
Om moahaa-sanga-samujjrum-bhaThthsa-chchi-dhaanandha vigrahaaya namah
ॐ मोहकाय नमः
Om moaha-kaaya namah
ॐ मोहसंहर्त्रे नमः
Om moaha-saMharthrae namah
ॐ मोहदूराय नमः
Om moaha-dhuraaya namah (60)

ॐ महोदयाय नमः
Om mahoa-dhayaaya namah
ॐ मोहितोत्तोरितमनवे नमः
Om moahithoa-ththoaritha-manavae namah
ॐ मोचिताश्रितकश्मलाय नमः
Om mochitha-shritha-kashmalaaya namah
ॐ महर्षिनिकरस्तुत्याय नमः
Om maharShini-karasthuth-yaaya namah
ॐ मनुज्ञानोपदेशिकाय नमः
Om manujnaa-noapa-dhaeshikaaya namah
ॐ महीनौबन्धनाहीन्द्ररज्जु बद्धैकश‍ृङ्गकाय नमः
Om mahinau-banDhana-hindhra-rajju badhDhai-kashrunga-kaaya namah
ॐ महावातहतोर्वीनौस्तम्भनाय नमः
Om mahaa-vaatha-hathorvi-nausthamBhanaaya namah
ॐ महिमाकराय नमः
Om mahimaa-karaaya namah
ॐ महाम्बुधितरङ्गाप्तसैकती भूत विग्रहाय नमः
Om mahaam-budhitha-rangaa-ptha-saikathee Bhootha vigrahaaya namah
ॐ मरालवाहनिद्रान्त साक्षिणे नमः
Om maraala-vaahani-dhrantha sakShiNae namah (70)

ॐ मधुनिषूदनाय नमः
Om maDhuni-Shudhanaaya namah
ॐ महाब्धिवसनाय नमः
Om mahaab-Dhivasanaaya namah
ॐ मत्ताय नमः
Om maththaaya namah
ॐ महामारुतवीजिताय नमः
Om mahaa-maarutha-veeiithaaya namah
ॐ महाकाशालयाय नमः
Om mahaakashaalayaaya namah
ॐ मूर्छत्तमोम्बुधिकृताप्लवाय नमः
Om murchaththa-moambuDhi-kruthaplavaaya namah
ॐ मृदिताब्दारिविभवाय नमः
Om mrudhithaab-dhaari-vibhavaaya namah
ॐ मुषितप्राणिचेतनाय नमः
Om muShitha-praaNi-chethanaaya namah
ॐ मृदुचित्ताय नमः
Om mrudhu-chiththaaya namah
ॐ मधुरवाचे नमः
Om maDhura-vaachae namah (80)

ॐ मृष्टकामाय नमः
Om mruShta-kaamaaya namah
ॐ महेश्वराय नमः
Om mahaesh-varaaya namah
ॐ मरालवाहस्वापान्त दत्तवेदाय नमः
Om maraala-vaahasvaa-paantha dhaththa-vaedhaaya namah
ॐ महाकृतये नमः
Om mahaakruthayae namah
ॐ महीश्लिष्टाय नमः
Om mahees-liShthaaya namah
ॐ महीनाधाय नमः
Om maheenaaDhaaya namah
ॐ मरुन्मालामहामणये नमः
Om marun-maalaa-mahaamaNayae namah
ॐ महीभारपरीहर्त्रे नमः
Om mahi-Bhaara-pariharthrae namah
ॐ महाशक्तये नमः
Om mahaa-shakthayae namah
ॐ महोदयाय नमः
Om mahoa-dhayaaya namah (90)

ॐ महन्महते नमः
Om mahan-mahathae namah
ॐ मग्नलोकाय नमः
Om magna-loakaaya namah
ॐ महाशान्तये नमः
Om mahaa-shaanthayae namah
ॐ महन्महसे नमः
Om mahan-mahasae namah
ॐ महावेदाब्धिसंचारिणे नमः
Om mahaa-vedhaabDhi saMchariNae namah
ॐ महात्मने नमः
Om mahaathmanae namah
ॐ मोहितात्मभुवे नमः
Om moahitha-athma-Bhuvae namah
ॐ मन्त्रस्मृतिभ्रंशहेतवे नमः
Om manthra-smrthiBhraM-shahae-thavae namah
ॐ मन्त्रकृते नमः
Om manthra-kruthae namah
ॐ मन्त्रशेवधये नमः
Om manthra-shaevaDhayae namah (100)

ॐ मन्त्रमन्त्रार्थ तत्त्वज्ञाय नमः
Om manthra-manthraarTha thaththva-jnaaya namah ।
ॐ मन्त्रार्थाय नमः
Om manthraarThaaya namah
ॐ मन्त्रदैवताय नमः
Om manthra-dhaivathaaya namah
ॐ मन्त्रोक्तकारिप्रणयिने नमः
Om manthroktha kaaripraNayinae namah
ॐ मन्त्रराशिफलप्रदाय नमः
Om manthra-raashi-phala-pradhaaya namah
ॐ मन्त्रतात्पर्यविषयाय नमः
Om manthra-thaathparya-viShayaaya namah
ॐ मनोमन्त्राद्यगोचराय नमः
Om manoa-manthraa-dhyagoa-charaaya namah
ॐ मन्त्रार्थवित्कृतक्षेमाय नमः
Om manthrarThavi-thkrutha-kShemaaya namah (108)

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here