Sri Kurma Stotram

Kurma Jayanthi
Kurma Jayanthi

Sri Kurma Stotram is the Slokam in praise of and as prayer to Sri Kurma, the second incarnation of Bhagwan Maha Vishnu.

Sri Kurma Stotram is about the attributes and compassion of Sri Kurma Bhagwan.

Sri Kurma Stotram is presented in Devanagari and English Scripts.

नमाम ते देव पदारविन्दं
प्रपन्न तायोप शमात पत्रम्
यन्मूलकेता यत्योऽम्जसोरु
संसार दु:खं बहिरुत्क्षिपन्ति (1)

namaama the dhaeva padha-aravindhaM
prapanna thaayopa shamaatha pathram
yanmoola-kethaa yathyoa(A)m-jasoaru
saMsaara dhukhaM bahi-ruthkShi panthi

धातर्य दस्मिन्भव ईश जीवा
स्तापत्र येणो पहता न शर्म
आत्मन् लभन्ते भगवंस्तवाङ्घ्रि
च्छायां स विद्यामत् आक्षयेम (2)

Dhaatharya dhasmin-bhava eesha jeevaa
sthaa-pathra yaeNo pahathaa na sharma
aathman labhanthae bhagavaM-sthavaa-Gghri
chChaayaaM sa vidhyaamath aakSha-yema

मार्गन्ति यत्ते मुखपद्मनीडै
स्छन्दस्सुपर्णैर्रुषयो विविक्ते
यस्याघ मर्षोद सरिद्वराया:
पदं पदं तीर्थपद: प्रपन्ना: (3)

maarganthi yaththe mukha-padhma-needai
sChandhas-suparNair-ruShayo vivikthe
yasya-agha marShodha saridh-varaayaah
padhaM padhaM theerTha-padhah prapannaa:

यच्छरद्ध्या श्रुतवत्या च भक्त्या
संरुज्यमाने ह्रुदयेऽवधाय
ज्ञानेन वैराग्य बलेन धीरा
व्रजेम ततएऽङ्घ्रि सरोजपीठम् (4)

yach-Charadh-Dhyaa shrutha-vathyaa cha bhakthyaa
saMrujya-maanae hrudhayea (A)va Dhaaya
jnaanaena vairaagya balena Dheeraa
vrajaema thathaea(A)Gghri saroja-peeTam

विश्वस्य जन्मस्थि तिसम्य मार्थे
क्रुतावतारस्य पदाम्बुजं ते
व्रजेम सर्वे शरणं यदीश
स्म्रुतं प्रयच्छत्य भयं स्वपुंसाम् (5)

vishvasya janmasThi thisamya maarThae
krutha-avathaa-rasya padha-ambujaM thae
vrajaema sarvae sharaNaM yadheesha
smruthaM prayach-Chathya bhayaM svapuM-saam

यत्सानुबन्धेऽसति देह गेहे
ममाहमित्यूढ दुराग्रहाणाम्
पुंसां सुधूरं वसतोपि पुर्यां
भजेम तते भगवन्पदाब्जम् (6)

yathsa-anubanDhea (A)sathi dhaeha gaehae
mamaaha-mithyooDa dhura-agraha-aNaam
puMsaaM suDhooraM vasathopi puryaaM
bhajema thathae bhagavan-padha-abjam

तान्वा असद्व्रुत्तिभि रक्षिबिर्ये
पराह्रुतान्तर्मनस: परेश
अथो न पश्यन्त्युरुगाय नूनं
येते पदन्यास विलासलक्ष्म्या (7)

thaanvaa asadh-vruththibhi rakShi-birye
paraa-hrutha-anthar-manasa paresha
aTho na pashyanthyu-rugaaya noonaM
yethe padhan-yaasa vilaasa-lakShmyaa

पानेन ते देव कथासुधाया:
प्रव्रुद्ध भक्त्या विशदाशया ये
वैराग्यसारं प्रतिलभ्य बोधं
यथाञ्ज सान्वीयुर कुण्ठधिष्णयम् (8)

paanena the dheva kaThaa-suDhaayaah
prav-rudhDha bhakthyaa vishadha-ashayaa yae
vairagya-saaraM prathi-labhya boDhaM
yaThaanchja saanveeyura kuNTa-DhiShNayam

तथापरे चात्म समाधि योग
बलेन जित्वा प्रक्रुतिं बलिष्टां
त्वामेव धीराः पुरुषं विशन्ति
तेषां श्रमः स्यान्न तु सेवया ते (9)

thaThaapare chaathma samaaDhi yoaga
balena jithvaa prakruthiM baliSh-taaM
thvaameva Dheeraah puruShaM vishanthi
thaeShaaM shramah syaanna thu sevayaa thae

तते वयं लोक सिश्रुत्याद्य
त्वयानु स्रुष्टास्त्रि भिरात्मभिः स्म
सर्वे वियुक्ताः स्वविहार तन्त्रं
न शक्नुमस्तत्प्रति हर्तवे ते (10)

thathe vayaM loka sishruth-yaadhya
thvayaanu sruShtaasthri bhira-athmabhih sma
sarve viyukthaah svavihaara thanthraM
na shaknu-masthath-prathi harthavae thae

यावद्बलिं तेऽज हराम काले
यथा वयं चान्नमदाम यत्र
यथो भयेषां त इमे हि लोका
बलिं हरन्तोऽन्नमदन्त्य नूहाः (11)

yaavadh-baliM thea(A)ja haraama kaalae
yaThaa vayaM chaanna-madhaama yathra
yaTho bhaye-ShaaM tha imae hi lokaa
baliM haranthoa (A)nna-madhanthya noohaah

त्वं नः सुराणामसि सान्वयानां
कूटस्थ आद्यः पुरुषः पुराणः
त्वं देवशक्त्यां गुणकर्मयोनौ
रेतस्त्वजायां कविमादधेऽजः (12)

thvaM nah sura-aNaamasi saanva-yaanaaM
kootasTha aadhyah puruShah puraaNah
thvaM dhaevasha-kthyaaM guNakarma-yonau
rethasthva-jaayaaM kavimaadha-Dhea(A)jah

ततो वयं सत्प्रमुखा यदर्थे
बभूविमात्मन्करवाम किं ते
त्वं नः स्वचक्षुः परिदेहि शक्त्या
देव क्रियार्थे यदनुग्रहाणाम् (13)

thatho vayaM sath-pramukhaa yadharThae
babhoo-vima-athmankara-vaama kiM thae
thvaM nah svachakShuh paridhaehi shakthyaa
dheva kriyaarThae yadh-anugrahaaNaam

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here