Sri Govardhana Ashtakam

Sri Govardhana Ashtakam
Sri Govardhana Ashtakam

Sri Govardhana Ashtakam is the slokam in praise of and as prayer to Sri Krishna in the manifestation of the protector.

The slokam is available in varied versions. Two of the versions are presented here in Devanagari and English scripts. The benefits of chanting the slokam are embedded in the text itself.

Version 1

गुणातीतं परब्रह्म व्यापकं भूधरेश्वरम्
गोकुलानन्द दातारं वन्दे गोवर्धनं गिरिम् (1)
guNaatheethaM parabrahma vyaapakaM bhooDhareshvaram
gokulaanandha dhaathaaraM vandhe govarDhanaM girim

गो लोकाधि पतिं क्रुष्ण विग्रहं परमेश्वरम्
चतुष्पदार्थदं नित्यं वन्दे गोवर्धनं गिरिम् (2)
go lokaaDhi pathiM kruShNa vigrahaM parameshvaram
chathuSh-padhaar-ThadhaM nithyaM vandhe govarDhanaM girim

नाना जन्म क्रुतं पापं दहेत् तूलं हुताशनः
क्रुष्ण भक्ति प्रदं शस्वद् वन्दे गोवर्धनं गिरिम् (3)
naanaa janma kruthaM paapaM dhaheth thoolaM huthaashanah
kruShNa bhakthi pradhaM shasvadh vandhe govarDhanaM girim

सदानन्दं सदावन्द्यं सदा सर्वार्थ सादनम्
साक्षिणम् सकलाधारं वन्दे गोवर्धनं गिरिम् (4)
sadhaanandhaM sadhaavandhyaM sadhaa sarvaarTha saadhanam
saakShiNam sakala-aDhaaraM vandhe govarDhanaM girim

सुरूपं स्वस्ति कासीनं सुनासाग्रं क्रुतेक्षणम्
ध्यायन्तं क्रुष्ण क्रुष्णेति वन्दे गोवर्धनं गिरिम् (5)
suroopaM svasthi kaaseenaM sunaasaagraM kruthekShaNam
DhyaayanthaM kruShNa kruShNethi vandhe govarDhanaM girim

विश्वरूपं प्रजाधीशं वल्लवी वल्लभ प्रियम्
विह्वल प्रियमात्मानं वन्दे गोवर्धनं गिरिम् (6)
vishvaroopaM prajaaDheeshaM vallavee vallabha priyam
vihvala priyam-aathmaanaM vandhe govarDhanaM girim

आनन्द क्रुत्सुरा शीशक्रुत सम्भार भोजनम्
महेन्द्र मदहन्तारं वन्दे गोवर्धनं गिरिम् (7)
aanandha kruthsuraa sheeshakrutha sambhaara bhojanam
mahendhra madhahanthaaraM vandhe govarDhanaM girim

क्रुष्ण लीला रसाविष्टं क्रुष्णात्मानं क्रुपाकरम्
क्रुष्णानन्द प्रदं साक्षाद् वन्दे गोवर्धनं गिरिम् (8)
kruShNa leelaa rasaaviShtaM kruShNaathmaanaM krupaakaram
kruShNa-anandha pradhaM saakShaadh vandhe govarDhanaM girim

गोवर्धनाष्टकमिदं यः पठेद्भक्ति सम्युतः
तन्नेत्र गोचरो याति क्रुष्णो गोवर्धनेश्वरः (9)
govarDhana-aShtakam-idhaM yah paTedhbhakthi samyuthah
thannethra gocharo yaathi kruShNo govarDhaneshvarah

इदम् स्रिमद्घनश्यामनन्दनस्य महात्मनः
ज्ञानिनो ज्ञानि रामस्य क्रुतिर्विजय तेतराम् (10)
idham srimadh-ghana-shyaamanandha-nasya maha-athmanah
gnaaninoa gnaaniraamasya kruthirvijaya thetharaam

Version 2

कृष्ण प्रसादेन समस्तशैल
साम्राज्य माप्नोति च वैरिणोऽपि
शक्रस्य यः प्राप बलिं स साक्षाद्
गोवर्धनो मे दिशतामभीष्टम् (1)
kruShNa prasaadhaena samastha-shaila
saamrajya maapnoathi cha vairiNo(A)pi
shakrasya yah praapa baliM sa saakShaadh
govarDhanoa mae dhishathaam-abheeShtam

स्वप्रेष्ठहस्ताम्बुज सौकुमार्य
सुखानु भूतेरति भूमि वृत्तेः
महेन्द्र वज्रा हतिमप्य जानन्
गोवर्धनो मे दिषतामभीष्टम् (2)
svapraeShTa-hastha-ambuja saukumaarya
sukhaanu bhoothae-rathi bhoomi vryththaeh
mahendhra vajraa hathimapya jaanan
govarDhanoa mae dhishathaam-abheeShtam

यत्रैव कृष्णो वृषभानुपुत्र्या
दानं गृहीतुं कलहं वितेने
श्रुतेः स्पृहा यत्र महत्यतः श्री
गोवर्धनो मे दिषतामभिष्टम् (3)
yathraiva kruShNo vruSha-bhaanu-puthryaa
dhanaM gruheethuM kalahaM vithaenae
shrutheh spruhaa yathra mahathyathah shreeh
govarDhanoa mae dhishathaam-abheeShtam

स्नात्वा सरः स्वशु समीर हस्ती
यत्रैव नीपादिपराग धूलिः
आलोलयन् खेलति चारु स श्री
गोवर्धनो मे दिषतामभीष्टम् (4)
snaathvaa sarah svashu sameera hasthee
yathraiva neepaadhi-paraaga Dhulih
aalolayan khaelathi chaaru sa shree
govarDhanoa mae dhishathaam-abheeShtam

कस्तूरिकाभिः शयितं किमत्रे
त्यूहं प्रभोः स्वस्य मुहुर्वितन्वन्
नैसर्गिकस्वीयशिलासुगन्धै
र्गोवर्धनो मे दिषतामभीष्टम्  (5)
kasthoori-kaabhih shayithaM kimathrae
thyoohaM prabhoah svasya muhurvithanvan
naisargi-kasveeya-shilaa-suganDhair
govarDhanoa mae dhishathaam-abheeShtam

वंशप्रतिध्वन्यनुसारवर्त्म
दिदृक्षवो यत्र हरिं हरिण्याः
यान्त्यो लभन्ते न हि विस्मिताः स
गोवर्धनो मे दिषतामभीष्टम् (6)
vaMsha-prathi-Dhvanya-nusaara-varthma
dhidhru-kShavo yathra hariM hariNyaah
yaanthyo labhanthae na hi vismithaah sa
govarDhanoa mae dhishathaam-abheeShtam

यत्रैव गङ्गामनु नावि राधां
आरोह्य मध्ये तु निमग्ननौकः
कृष्णो हि राधानुगलो बभौ स
गोवर्धनो मे दिषतामभीष्टम् (7)
yathraiva ganGgaamanu naavi raaDhaM
aarohya maDhyae thu nimagna-naukah
kruShNo hi raaDhaanugalo babhau sa
govarDhanoa mae dhishathaam-abheeShtam

विना भवेत्किं हरिदासवर्य
पदाश्रयं भक्तिरतः श्रयामि
यमेव सप्रेम निजेशयोः श्री
गोवर्धनो मे दिषतामभीष्टम् (8)
vinaa bhavethkim haridhaasavarya
padhaashrayaM bhakthirathah shrayaami
yamaeva sapraema nijaeshayoh shree
govarDhanoa mae dhishathaam-abheeShtam

एतत्पठेद्यो हरिदासवर्य
महानुभावाष्टकमार्द्रचेताः
श्रीराधिकामाधवयोः पदाब्ज
दास्यं स विन्देदचिरेण साक्षात् (9)
aethath-paTaedhyo haridhaasa varya
mahaanubhaava-aShtakam-ardhrachethah
shree-raaDhika-amaaDha-vayoh padhaabja
dhasyaM sa vindhae-dhachireNa sakShaath

इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीगोवर्धनाष्टकं समाप्तम्
ithi mahaa-maho-paaDhyaaya-shree-vishvanaaTha-chakravarthi-virachithaM shree-govarDhana-aShtakaM samaaptham

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here