Sri Dakshina Murthy Pancha Rathnam

Sri Dakshina Murthy
Suruttappalli Sri Dakshina Murthy Book photo

Sri Dakshina Murthy Pancha Rathnam is the Slokam in prayer to and in praise of Bhagwan Sri Dakshina Murthy, one of the manifestations of Bhagwan Shiva.

This Slokam is said to be composed by Sage Agasthya. The Stotram is presented in Devanagari and English scripts. The benefits of chanting this Slokam is embedded in the text itself.

मत्तरोग शिरोपरिस्थित नृत्यमानपदाम्बुजं
भक्तचिन्तितसिद्धिकालविचक्षणं कमलेक्षणम्
भुक्तिमुक्तिफलप्रदं भुविपद्मजाच्युतपूजितं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् (1)
maththa-roaga shiroa-parisThitha nruthya-maana-padha-ambujaM
bhaktha-chinthitha-siddDhi-kaala-vichakShaNaM kamalaekShaNam
bhukthi-mukthi-phala-pradhaM bhuvi-padhmaja-achyutha-poojithaM
dhakShiNaa-mukhama-ashrayae mama sarva-sidhDhi-dhame-eshvaram

वित्तदप्रियमर्चितं कृतकृशा तीव्रतपोव्रतैः
मुक्तिकामिभिराश्रितैः मुहुर्मुनिभिर्दृढमानसैः
मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनां
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् (2)
viththadha-priya-marchithaM krutha-krushaa theevra-thapoa-vrathaiḥ
mukthi-kaamibhi-raashrithaiḥ muhur-muni-bhirdhru-Damaanasaiḥ
mukthidhaM nija-paadha-panGkaja-saktha-maana-sayoaginaaM
dhakShiNaa-mukhama-ashrayae mama sarva-sidhDhi-dhame-eshvaram

कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम्
रत्नभुग्गणनाथभृत् भ्रमरार्चिताङ्घ्रिसरोरुहं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् (3)
kruththa-dhakShama-khaaDhipaM vara-veera-bhadhra-gaNaena vai
yakSha-raakShasa-marthya-kinnara-dhaeva-pannaga-vandhitham
rathna-bhug-gaNa-naaTha-bhruth bhramara-archithanGghri-saroaruhaM
dhakShiNaa-mukhama-ashrayae mama sarva-sidhDhi-dhame-eshvaram

नक्तनादकलाधरं नगजापयोधरमण्डलं
लिप्तचन्दनपङ्ककुङ्कुममुद्रितामलविग्रहम्
शक्तिमन्तमशेषसृष्टिविधानके सकलं प्रभुं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् (4)
naktha-naadha-kalaa-DharaM nagaja-apayoa-Dhara-maNḍalaM
liptha-chandhana-panGka-kunGkuma-mudhritha-amala-vigraham
shakthi-mantha-mashaeSha-sruShṭi-viDhaanakae sakalaM prabhuM
dhakShiNaa-mukhama-ashrayae mama sarva-sidhDhi-dhame-eshvaram

रक्तनीरजतुल्यपादपयोज सन्मणि नूपुरं
बन्धनत्रय भेद पेशल पङ्कजाक्ष शिलीमुखम्
हेमशैलशरासनं पृथु शिञ्जिनीकृत दक्षकं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम्
raktha-neeraja-thulya-paadha-payoaja sanmaNi noopuraM
banDha-nathraya bhaedha paeshala panGkaja-akSha shileemukham
haema-shaila-sharaasanaM pruThu shincji-neekrutha dakShakaM
dhakShiNaa-mukhama-ashrayae mama sarva-sidhDhi-dhame-eshvaram

यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः
पुरातले मयाकृतं निखिलागममूलमहानलम्
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपा बलात्
ते महेश्वर शङ्कराखिलविश्वनायक शाश्वत
yaḥ paTaechcha dhinae dhinae sthava-panccha-rathnam-umaa-pathaeḥ
puraathalae mayaakruthaM nikhila-agama-moola-mahaanalam
thasya puthra-kalathra-mithra-Dhanaani santhu krupaa balaath
thae mahaeshvara shanGkara-akhila-vishva-naayaka shaashvatha

इति श्री दक्षिणामूर्ति पंचरत्नम्
ithi shree dhakShiNaamoorthi panccha-rathnam

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here