Sri Batuka Bhairava Kavacham

Sri Batuka Bhairava Kavacham
Sri Batuka Bhairava Kavacham

Sri Batuka Bhairava Kavacham is the Slokam in prayer to and in praise of Sri Batuka Bhairava, one of the manifestations of Bhagwan Shiva. As per the legend, Sri Batuka Bhairva was a five-year-old child who was incarnated to diminish the demon named ‘’Aapadh’’. It can also be construed that the Slokam is to be recited to overcome fears and dangers.

Sri Batuka Bhairava Kavacham is said to be the conversation between Sri Bhariva and Sri Parvathi Devi. It is believed that the sincere reading and reciting of this slokam blesses and bestows the devotees with happiness, well-being and prosperity.

The Slokam also called as Sri Vatuka Bhairava Kavacham. It is presented in Devanagari and English scripts.

श्रीभैरव उवाच / shree bhairava uvaacha

देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम्
म्रियन्ते साधका येन विना श्मशानभूमिषु (1)

dhaevaeshi dhaeha-rakShaarThaM kaaraNaM kaThyathaaM Dhruvam
mriyanthae saaDhakaa yaena vinaa shmashaana-bhoomiShu

रणेषु चातिघोरेषु महावायुजलेषु च
शृङ्गिमकरवज्रेषु ज्वरादिव्याधिवह्निषु (2)

raNaeShu chaathi-ghoaraeShu mahaa-vaayu-jalaeShu cha
shrunGgi-makara-vajraeShu jvaraa-dhivyaaDhi-vahniShu

श्रीदेव्युवाच / shree dhaev-yuvaacha

कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम्
गोपनीयं प्रयत्नेन मातृजारोपमं यथा (3)

kaThayaami shruNu praajgna batoasthu kavachaM shubham
goapa-neeyaM prayathnaena maathru-jaaroapamaM yaThaa

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः
सात्त्विकं राजसं चैव तामसं देव तत् शृणु (4)

thasya Dhyaanam thriDhaa proakthaM saaththvi-kaadhi-prabhae-dhathah
saathth-vikaM raajasaM chaiva thaamasaM dhaeva thath shruNu

ध्यानम् / Dhyaanam

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताब्जाभ्यां बटुकमनिशं शूलखड्गौदधानम् (5)

vandhae baalaM sphatika-sadhrushaM kuNdaloa-dhbhaasi-vakthraM
dhivyaa-kalpair-nava-maNi-mayaih kinGkiNee-noopura-adhyaih
dheeptha-akaaraM vishadha-vadhanaM suprasannaM thrinaethraM
hastha-abja-abhyaaM batuka-manishaM shola-khad-gauda-dhaanam

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः
नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावये (6)

udhyadh-bhaaskara-sannibhaM thri-nayanaM rakthaanGga-raaga-srajaM
smaera-asyaM varadhaM kapaalam-abhayaM shoolaM dhaDhaanaM karaih
neela-greeva-mudhaara-bhooShaNa-shathaM sheethaaMshu-choodoa-jjvalaM
banDhooka-aruNa-vaasasaM bhaya-haraM dhaevaM sadhaa bhaavayae

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं
दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि
नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणी नूपुराढ्यम् (7)

Dhyaayaen-neelaadhri-kaanthaM shashi-shakala-DharaM muNda-maalaM mahaeshaM
digvasthraM pinGga-kaeshaM damarumatha sruNiM khadga-shoola-abhayaani
naagaM ghaNtaaM kapaalaM kara-sara-siru-hairvi-bhrathaM bheema-dhaMShtraM
sarpaa-kalpaM thrinaethraM maNi-maya-vilasath-kinGkiNee noopura-adhyam

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः
श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं
मम सर्वाभीष्टसिद्ध्यर्थे विनियोगः (8)

asya vatuka-bhairava-kavachasya mahaa-kaala RuShir-anuShtup-chandhah
shree-vatuka-bhairavoa dhaevathaa baM beejaM hreeM shakthira-apadhu-dhDhaaraNa-ayaethi keelakaM
mama sarva-abheeShta-siddhyarThae viniyoagah

कवचम् / kavacham

ओं शिरो मे भैरवः पातु ललाटं भीषणस्तथा
नेत्रे च भूतहननः सारमेयानुगो भ्रुवौ (9)

Om shiroa mae bhairavah paathu lalaataM bheeShaNa-staThaa
naethrae cha bhootha-hananah saaramae-yaanugoa bhruvau

भूतनाथश्च मे कर्णौ कपोलौ प्रेतवाहनः
नासापुटौ तथोष्ठौ च भस्माङ्गः सर्वभूषणः (10)

Bhootha-naaThashcha mae karNau kapoalau praetha-vaahanah
naasa-aputau thaTho-aShTau cha bhasmaanGgah sarvabhooShaNah

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम
स्कन्धौ दैत्यरिपुः पातु बाहू अतुलविक्रमः (11)

bheeShaNa-asyoa mama-asyaM cha shakthi-hasthoa galaM mama
skanDhau dhaithyaripuh paathu baahoo athula-vikramah

पाणी कपाली मे पातु मुण्डमालाधरो हृदम्
वक्षःस्थलं तथा शान्तः कामचारी स्तनं मम  (12)

paaNee kapaalee mae paathu muNda-maalaa-Dharoa hrudham
vakShah sThalaM thaThaa shaanthah kaama-chaaree sthanaM mama

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा
क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा (13)

udharaM cha sa mae thuShtah kShaethra-eshah paarshva-thas-thaThaa
kShaethra-paalah pruShTa-dhaeshaM kShaethra-akhyoa naabhi-thas-thaThaa

कटिं पापौघनाशश्च बटुको लिङ्गदेशकम्
गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा (14)

katiM paapa-ughana-ashashcha batukoa linGga-dhaeshakam
gudaM rakSha-akarah paathu ooroo rakSha-akarah sadhaa

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः
गुल्फौ च पादुकासिद्धः पादपृष्ठं सुरेश्वरः (15)

jaanoo cha ghurghura-araavoa janGghae rakShathu rakthapah
gulphau cha paadhuka-asidhDhah paadha-pruShTaM suraeshvarah

आपादमस्तकं चैव आपदुद्धारणस्तथा
सहस्रारे महापद्मे कर्पूरधवलो गुरुः (16)

Apaadham-astakaM chaiva aapadh-udhDhaaraNa-sthaThaa
sahasraarae mahaa-padhmae karpoora-Dhavaloa guruh

पातु मां वटुको देवो भैरवः सर्वकर्मसु
पूर्व स्यामसिताङ्गो मे दिशि रक्षतु सर्वदा (17)

paathu maaM vatukoa dhaevoa bhairavah sarva-karmasu
poorva syaama-sithaanGgoa mae dhishi rakShathu sarvadhaa

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः
नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे (18)

aagnaeyyaaM cha ruruh paathu dakShiNae chaNda-bhairavah
nairruthyaaM kroadhanah paathu maamun-maththasthu pashcimae

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः
भीषणो भैरवः पातूत्तरस्यां दिशि सर्वदा (19)

vaayavyaaM mae kapaalee cha nithyaM paayaath suraeshvarah h
bheeShaNoa bhairavah paatho-(u)ththarasyaaM dhishi sarvadhaa

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः
ऊर्ध्वे पातु विधाता वै पाताले नन्दिको विभुः (20)

saMhaara-bhairavah paathu dhishyai-(e)shaanyaaM mahaeshvarah
oordhvae paathu viDhaathaa vai paathaalae nandhikoa vibhuh

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः
वामदेवोऽवतु प्रीतो रणे घोरे तथावतु (21)

sadhyoa-jaathasthu maaM paayaath sarvathoa dhaeva-saevithah
vaama-dhaevo(A)vathu preethoa raNae ghoarae thaThaavathu

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा
डाकिनीपुत्रकः पातु दारांस्तु लाकिनीसुतः (22)

jalae thath-puruShah paathu sThalae paathu guruh sadhaa
daakinee-puthrakah paathu dhaara-aMsthu laakinee-suthah

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः
लाकिनीपुत्रकः पातु पशूनश्वानजांस्तथा (23)

paathu saakalakoa bhraathrun shriyaM mae sathathaM girah
laakinee-puthrakah paathu pashoona-shvaanaja-aMsthaThaa

महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः
राज्यं राज्यश्रियं पायात् भैरवो भीतिहारकः (24)

mahaa-kaalo(A)vathu chChathraM sainyaM vai kaala-bhairavah
raajyaM raajya-shriyaM paayaath bhairavoa bheethi-haarakah

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च
तत् सर्वं रक्ष मे देव त्वं यतः सर्वरक्षकः (25)

rakShaa-heenanthu yath sThaanaM varjithaM kavachaena cha
thath sarvaM rakSha mae dhaeva thvaM yathah sarvarakShakah

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्
नाख्येयं नरलोकेषु सारभूतं च सुश्रियम् (26)

aethath kavacham-eeshaana thava snaehaath prakaashitham
naakhyaeyaM nara-loakaeShu saarabhoothaM cha sushriyam

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्
न देयं परशिष्येभ्यः कृपणेभ्यश्च शङ्कर (27)

yasmai kasmai na dhaathavyaM kavachaeshaM su-dhurlabham
na dhaeyaM para-shiShyae-bhyah krupaNae-bhyashcha shanGkara

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्
अनेन कवचेशेन रक्षां कृत्वा द्विजोत्तमः (28)

yoa dhadhaathi niShidhDhae-bhyah sa vai bhraShtoa bhavaedh-Dhruvam
anaena kavacha-eshaena rakShaaM kruthvaa dvijoa-ththamah

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः
मन्त्रेण म्रियते योगी कवचं यन्न रक्षितः (29)

vicharan yathra kuthraapi vighnaughaih praapyathae na sah
manthraeNa mriyathae yoagee kavachaM yanna rakShithah

तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम्
भूर्जे रम्भात्वचे वापि लिखित्वा विधिवत् प्रभो (30)

thasmaath sarva-prayathnaena dhurlabhaM paapa-chaethasaam
bhoorjae rambha-athvachae vaapi likhithvaa viDhivath prabhoa

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः
सम्प्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम् (31)

Dhaarayaeth paaTayaedhvaapi sampathae-dhvaapi nithyashah
sam-praapnoathi prabhaavaM vai kavachas-yaasya varNitham

नमो भैरवदेवाय सारभूताय वै नमः
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः (32)

namoa bhairava-dhaevaaya saara-bhoothaaya vai namah
namas-thrailoakya-naaThaaya naaTha-naaThaaya vai namah

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

ithi vishva-saaroadhDhaara-thanthrae aapadhu-dhDhaara-kalpae bhairava-bhairavee-saMvaadhae vatuka-bhairava-kavachaM samaaptham ॥

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here