Sri Bala Mukundha Ashtakam

Sri Bala Mukundha Ashtakam
Sri Bala Mukundha Ashtakam

Sri Bala Mukundha Ashtakam is the Slokam in praise of and as prayer to Bhagwan Sri Krishna in His manifestation as Bala (Young) Mukundha.

The Slokam is presented in Devanagari and English scripts.

करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम्
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि (1)
kara-aravindhaena padha-aravindhaM
mukha-aravindhae vi-nivaeshay-antham
vatasya pathrasya putae shayaanaM
baalaM mukundhaM manasaa smaraami

संहृत्य लोकान् वटपत्रमध्ये
शयानमाद्यन्तविहीनरूपम्
सर्वेश्वरं सर्वहितावतारं
बालं मुकुन्दं मनसा स्मरामि (2)
saM-hruthya loakaan vata-pathra-maDhyae
shayaanam-aadhyantha-viheena-roopam
sarvae shvaraM sarva-hitha-avataaraM
baalaM mukundhaM manasaa smaraami

इन्दीवरश्यामलकोमलाङ्गं
इन्द्रादिदेवार्चितपादपद्मम्
सन्तानकल्पद्रुममाश्रितानां
बालं मुकुन्दं मनसा स्मरामि (3)
indheevara-shyaamala-koamala-anGgaM
indhra-adhi-dhaeva-architha-paadha-padhmam
santhaana-kalpa-dhrumam-aashrithaanaaM
baalaM mukundhaM manasaa smaraami

लंबालकं लंवितहारयष्टिं
शृङ्गारलीलाङ्कितदन्तपङ्क्तिम्
बिंबाधरं चारुविशालनेत्रं
बालं मुकुन्दं मनसा स्मरामि (4)
laMba-alakaM laMvitha-haara-yaShtiM
shrunGgaara-leela-anGkitha-dhantha-panGkthim
biMba-aDharaM chaaru-vishaala-naethraM
baalaM mukundhaM manasaa smaraami

शिक्ये निधायाद्य पयोदधीनि
बहिर्गतायां व्रजनायिकायाम्
भुक्त्वा यथेष्टं कपटेन सुप्तं
बालं मुकुन्दं मनसा स्मरामि (5)
shikyae niDhaaya-adhya payao-dhaDheeni
bahir-gathaayaaM vraja-naayikaayaam
bhukthvaa yaThaeShtaM kapataena suptha
baalaM mukundhaM manasaa smaraami

कलिन्दजान्तस्थितकालियस्य
फणाग्ररङ्गे नटनप्रियन्तम्
तत्पुच्छहस्तं शरदिन्दुवक्त्रं
बालं मुकुन्दं मनसा स्मरामि (6)
kalindha-ja-antha-sThitha-kaaliyasya
phaNa-agrar-anGgae natana-priyantham
thath-puchCha-hasthaM sharadh-indhu-vakthraM
baalaM mukundhaM manasaa smaraami

उलुखले बद्धमुदारशौर्यं
उत्तुङ्गयुग्मार्जुनमङ्गलीलम्
उत्फुल्लपद्मायतचारुनेत्रं
बालं मुकुन्दं मनसा स्मरामि (7)
ulukhalae badhDham-udhaara-shauryaM
uththunGga-yugma-arjunam-anGga-leelam
uthphulla-padhma-ayatha-chaaru-naethraM
baalaM mukundhaM manasaa smaraami

आलोक्य मातुर्मुखमादेण
स्तन्यं पिबन्तं सरसीरुहाक्षम्
सच्चिन्मयं देवमनन्तरूपं
बालं मुकुन्दं मनसा स्मरामि (8)
aaloakya maathur-mukham-aadhaeNa
sthanyaM pibanthaM sarasee-ruha-akSham
sach-chinmayaM dhaevam-anantha-roopaM
baalaM mukundhaM manasaa smaraami

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here