Roga Nivarana Stotram

Roga Nivarana Stotram
Roga Nivarana Stotram

Roga Nivarana Stotram is the Slokam recited invoking Sri Maha Vishnu for alleviating the illness and the effects of illness.

Roga Nivarana Stotram describes the attributes of Sri Maha Vishnu as the curer of sickness. This Slokam is recited along with Sri Rama Apadhu Dharaka Stotram.

The line शरीरे झर्झरे भूते व्याधि ग्रस्ते कलेबरे – औषधं जाह्नवी तोयं वैद्यो नारायणो हरि: is invariably recited while taking medicines.

It is believed that the sincere recitation of Roga Nivarana Stotram shall bring cure and recovery to the sick person.

Roga Nivarana Stotram is presented in Devanagari and English Scripts.

रामाय रामभद्राय रामचन्द्राय वेधसे
रघुनाथाय नाथाय सीताया: पतये नम:

raamaaya raamabhadhraaya raamachandhraaya veDhase
raghunaaThaaya naaThaaya seethaayaah pathaye namah

अच्य्तानन्द गोविन्द नमोच्चारण भेषजात्
नश्यन्टि सकल रोगः सत्यं सत्यं वदाम्यहम् (1)

achytha-anandha govindha namo-chchaaraNa bhaeSha-jaath
nashyanti sakala rogah sathyaM sathyaM vadhaam-yaham

अच्युतानन्द गोविन्द विष्णो नरायणाम्रुत
रोगान्मे नाशयशेषान् आशु धन्वन्तरे हरे (2)

achyutha-anandha govindha viShNoa naraayaNa-amrutha
rogaanmae naashaya-shaeShaan aashu Dhanvanthare harae

अच्युतानन्द गोविन्द विष्णो धन्वन्तरे हरे
वासुदेवाखिलानस्य रोगान् नाशाय नाशाय (3)

achyutha-anandha govindha viShNo Dhanvanthare harae
vaasudheva-akhila-anasya roagaan naashaaya naashaaya

अच्युतानन्द गोविन्द सच्चिदानन्द शाश्वते
मच्चयेतो रमतां नित्यं द्वचारु चरणाम्बुजे (4)

achyutha-anandha govindha sach-chidha-anandha shaash-vathae
mach-chayetho ramathaaM nithyaM dhva-chaaru charaNa-ambuje

सोमनाथं वैद्यनाथं धन्वन्तरि मथाश्विनौ
एतान् संस्मरतः प्रातः व्याधिः स्पर्श न विद्यते (5)

soama-naaThaM vaidhya-naaThaM Dhanvanthari maTha-ashvinau
ethaan saMsmarathah praathah vyaaDhih sparsha na vidhyathe

यज्ञ्येशाचुत गोविन्द माधवानन्त केशव
कृष्ण विष्णु ह्रषीकेश वासुदेव नमोऽस्तुते (6)

yagne-shachuth govindha maadhava-anantha kaeshava
kruShNa viShnu hruShikesha vaasu-dheva namo(A)sthuthe

श्री कृष्ण विष्णोः नृहरे मुरारे
प्रद्युम्न संकर्षण वासुदेव (7)

shree kriShNa viShNoah nraharae muraarae
praDhyuman sankarShNa vaasu-dheva

अजानिरुद्धामल विश्वरूपत्वं
पाहिनह सर्व भयादजस्रं (8)

ajaa-niruDh-dhaamal vishva-roopa-thvaM
paahi-naha sarva bhaya-adhajsraM

हरे राम हरे राम राम राम हरे हरे
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे  (9)

harae raama harae raama raama raama harae harae
harae kriShNa harae kriShNa kriShNa kriShNa harae harae

जले विष्णुः, स्थले विष्णुः, विष्णु राकाश मुच्यते
स्थावरं जन्गमं विष्णुः सर्वं विष्णुमयन् जगतः (10)

jalae viShNuh sThalae viShNu viShNu rakaasha muchyathae
sThaavaraM jangamaM viShNuh: sarvaM viShNu-mayam jagath

सर्व धर्मान् परित्याज्या मां एकं शरणम् व्रजा
अहं त्वां सर्व-पापेभ्यो मोक्ष्ःयस्यामि मा सुचह (11)

sarva Dharmaan parithyaajyaa maaM ekaM sharaNam vrajaa
ahaM thvaaM sarva-papaebhyo mokShah yasyaami maa suchaha

सत्यं सत्यं पुनः सत्यमुद्ध्रुत्य भुजं उच्यते
वेदात् शास्त्रं परम् नास्ति न दैवं केशवात् परम् (12)

sathyaM sathyaM punah sathya-mudhDhruthya bhuja-muchayathae
vaedhaath saasthraM param naasthi na dhaivaM kaeshavaath param

शरीरे झर्झरे भूते व्याधि ग्रस्ते कलेबरे
औषधं जाह्नवी तोयं वैद्यो नारायणो हरि: (13)

shareerae jarjarae bhoothae vyaaDhi grasthae kalebarae
auShaDhaM jaahnhavee thoayaM vaidhyoa naaraayaNoa harih

आलोड्य सर्व शाश्त्राणि विचर्य च पुनः पुनः
इदं एकं सुनिष्पन्नं ध्य़्यो नारायणो हरि: (14)

aaloadya sarva shaasthraNi vicharya cha punah punah
idhaM ekaM suniSh-pannaM Dhyeyoa naaraayaNoa harih

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात्
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि  (15)

kaayaena vaachaa mana-saendhri-yairva budh-yaathmanaa vaa prakruthae swabhaa-vath
karoami yadh-yath sakalaM parasmai naaraayaNaayaethi samarpayaami

यदक्षर पद-भ्रष्टं मात्रा हीनमन्तु यद् भवेत्
तत्सर्वं क्ष्ःयम्यताम् देव नारायणो नमोऽस्तुते (16)

yadakShara padha-bhraShtaM maathraa heen-manthu yadh bhaveth
thath-sarvaM kShah mayathaam dhaeva naaraayaNao namo(A)sthuthe

विसर्ग बिन्दु मात्राणि पद पादाक्षराणि च
न्यूनानि चाति रिक्तानि क्षमस्व पुरुषोत्तम (17)

visarga bindhu maathraaNi padha paadha-akSharaaNi cha
nyoonaani chaathi rik-thaani kShamasva puruShoththama

अन्यथा शरणम् नास्ति त्वमेव शरणम् मम
तस्मात कारुण्य भावेन रक्ष रक्ष जनार्दन (18)

anyaThaa sharaNam naasthi thvameva sharaNam mama
thasmaath kaaruNya bhaavena rakSha rakSha janaardhana

ॐ सर्वं श्रीक्रिष्णार्पणमस्तु
Om sarvam shree kriShNaarpaNa-masthu

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here