Ratha Sapthami Slokam

Ratha Sapthami Slokam
Ratha Sapthami Sri Surya Deva

Ratha Sapthami Slokam is the prayer hymn in praise and worship of Bhagwan Sri Surya. This Sloka is to be recited when Arkhya Puja ritual is followed to worship Sri Surya Bhagwan.

The Slokam is presented in Devanagari and English Scripts.

अर्क पत्र स्नान श्लोका: / arka pathra snaana shlokaah

सप्त सप्ति प्रिये देवि सप्त लोकैक दीपिके
सप्त जन्मार्जितं पापं हर सप्तमि सत्वरम् (1)
saptha sapthi priye dhevi saptha lokaika dheepike
saptha janmaarjithaM paapaM hara sapthami sathvaram

यन्मयात्र क्रुतं पापं पूर्वं सप्तसु जन्मसु
तत्सर्वं शोकमोहौ च माकरी हन्तु सप्तमी (2)
yanmayaathra kruthaM paapaM poorvaM sapthasu janmasu
thathsarvaM shokamohau cha maakaree hanthu sapthamee

नमामि सप्तमीं देवीं सर्व पाप प्रणाशिनीम्
सप्तार्क पत्र स्नानेन मम पापं व्यापोहतु (3)
namaami sapthameeM dheveeM sarva paapa praNaashineem
sapthaarka pathra snaanena mama paapaM vyaapohathu

अर्ख्य श्लोकम् / arkhya shlokam

सप्त सप्ति वहप्रीत सप्त लोक प्रदीपन
सप्तमी सहितो देव ग्रुहाणार्ख्यं दिवाकर (4)
saptha sapthi vahapreetha saptha loka pradheepana
sapthamee sahitho dheva gruhaaNaarkhyaM dhivaakara

अन्य पाठः / anya paaTah

यदा जन्म क्रुतं पापं मया जन्मसु जन्मसु
तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी (5)
yadhaa janma kruthaM paapaM mayaa janmasu janmasu
thanme rogaM cha shokaM cha maakaree hanthu sapthamee

एतज्जन्म क्रुतं पापं यच्च जन्मान्त रार्जितम्
मनो वाक्कयजं यच्च ज्ञाता ज्ञाते ये पुनः (6)
ethajjanma kruthaM paapaM yachcha janmaantha raarjitham
mano vaakkayajaM yachcha jnaathaa jnaathe ye punah

इति सप्तविधं पापं स्नानान्मे सप्त सप्तिके
सप्तव्याधि समायुक्तं हर माकरी सप्तमी (7)
ithi sapthaviDhaM paapaM snaanaanme saptha sapthike
sapthavyaaDhi samaayukthaM hara maakaree sapthamee

सप्त सप्त महासप्त सप्त द्वीपा वसुन्धरा
श्वेतार्क पर्णमादाय सप्तमी रथ सप्तमी (8)
saptha saptha mahaasaptha saptha dhveepaa vasunDharaa
shvethaarka parNamaadhaaya sapthamee raTha sapthamee

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here