Narmada Ashtakam

Narmada Ashtakam
Sri Narmada Omkareshwar

Narmada Ashtakam is the prayer Slokam for worshipping Maa Narmada Devi who provides sustenance as Narmada river.

Narmada river is one of the holy rivers in India. It is believed that the river is blessed by Bhagwan Shiv Murthy. The commences from Amar Kantak at Chattigarh and after a long journey merges with Arabian sea.

Narmada Ashtakam
Namami Narmadhe

Narmada Ashtakam is presented in Devenagari and English scripts. The Slokam is recited for prayers to Sri Narmada Devi during Narmada Jayanthi which falls on Ratha Sapthami day. The Slokam is also recited whenever Puja is done to Narmada river.

सबिन्दु सिन्धु सुस्खलत्तरङ्ग भङ्ग रन्ञ्जितं
द्विषत्सु पाप जात जातकादि वारि सम्युतम्
क्रुतान्त दूत काल भूत भीति हारि वर्मदे
त्वदीय पाद पङ्ग्कजं नमामि देवि नर्मदे (1)
sabindhu sinDhu suskhalath-tharanGga bhanGga ranjithaM
dhviShathsu paapa jaatha jaathakaadhi vaari samyutham
kruthaantha dhootha kaala bhootha bheethi haari varmadhe
thvadheeya paadha panGgkajaM namaami dhevi narmadhe

त्वदम्बु लीन दीन मीन दिव्य सम्प्र दायकं
कलौ मलौघभार हारि सर्व तीर्थ नायकम्
सुमच्छ कच्छनक्र चक्रवाक चक्र शर्मदे
त्वदीय पाद पङ्ग्कजं नमामि देवि नर्मदे (2)
thvadhambu leena dheena meena dhivya sampra dhaayakaM
kalau malaughabhaara haari sarva theerTha naayakam
sumachCha kachChanakra chakravaaka chakra sharmadhe
thvadheeya paadha panGgkajaM namaami dhevi narmadhe

महा गभीर नीर पूर पाप धूत भूतलं
ध्वनत्समस्त पात कारि दारि ताप दाचलम्
जगल्लये महा भये म्रुकण्डु सूनु हर्म्यते
त्वदीय पाद पङ्ग्कजं नमामि देवि नर्मदे (3)
mahaa gabheera neera poora paapa Dhootha bhoothalaM
Dhvanathsamastha paatha kaari dhaari thaapa dhaachalam
jagallaye mahaa bhaye mrukaNdu soonu harmyathe
thvadheeya paadha panGgkajaM namaami dhevi narmadhe

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
म्रुगण्डु सूनु शौनका सुरारि सेवितं सदा
पुनर् भवाब्धि जन्मजं भवाब्धि दुःख वर्मदे
त्वदीय पाद पङ्ग्कजं नमामि देवि नर्मदे (4)
gathaM thadhaiva me bhayaM thvadhambu veekShithaM yadhaa
mrugaNdu soonu shaunakaa suraari sevithaM sadhaa
punar bhavaabDhi janmajaM bhavaabDhi dhuhkha varmadhe
thvadheeya paadha panGgkajaM namaami dhevi narmadhe

अलक्ष्य लक्ष किन्नरामरासुरादि पूजितं
सुलक्षनीर तीर धीर पक्षि लक्ष कूजितम्
वसिष्ट शिष्ट पिप्पलादि कर्दमादि शर्मदे
त्वदीय पाद पङ्ग्कजं नमामि देवि नर्मदे (5)
alakShya lakSha kinnara-amara-asuraadhi poojithaM
sulakShaneera theera Dheera pakShi lakSha koojitham
vasiShta shiShta pippalaadhi kardhamaadhi sharmadhe
thvadheeya paadha panGgkajaM namaami dhevi narmadhe

सनत् कुमार नासिकेत कश्यपा त्रिशत् पदै
ध्रुतं स्वकीय मान सेषु नारदादि षत्पदैः
रवीन्दुरन्ति देव देव राज कर्म शर्मदे
त्वदीय पाद पङ्ग्कजं नमामि देवि नर्मदे (6)
sanath kumaara naasiketha kashyapaa thrishath padhai
DhruthaM svakeeya maana seShu naaradhaadhi Shathpadhaih
raveendhuranthi dheva dheva raaja karma sharmadhe
thvadheeya paadha panGgkajaM namaami dhevi narmadhe

अलक्ष लक्ष लक्ष पाप लक्ष सार सायुधं
ततस्तु जीव जन्तु तन्तु भुक्ति मुक्ति दायकम्
विरिन्ञ्चि विष्णु शन्कर स्वकीयधाम वर्मदे
त्वदीय पाद पङ्ग्कजं नमामि देवि नर्मदे (7)
alakSha lakSha lakSha paapa lakSha saara saayuDhaM
thathasthu jeeva janthu thanthu bhukthi mukthi dhaayakam
virincchi viShNu shankara svakeeyaDhaama varmadhe
thvadheeya paadha panGgkajaM namaami dhevi narmadhe

अहो ध्रुतं स्वनं श्रुतं महेशि केश जातटे
किरात सूत बाढ बेषु पण्डिते शठे नटे
दुरन्त पाप ताप हारि सर्व जन्तु शर्मदे
त्वदीय पाद पङ्ग्कजं नमामि देवि नर्मदे (8)
aho DhruthaM svanaM shruthaM maheshi kesha jaathate
kiraatha sootha baaDa beShu paNdithe shaTe nate
dhurantha paapa thaapa haari sarva janthu sharmadhe
thvadheeya paadha panGgkajaM namaami dhevi narmadhe

इदम् तु नर्मदाष्टकं त्रिकालमेव ये सदा
पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा
सुलभ्य देह दुर्लभं महेश धाम गौरवं
पुनर् भवा नरा न वै विलोक यन्ति रौरवम् (9)
idham thu narmadhaaShtakaM thrikaalameva ye sadhaa
paTanthi the nirantharaM na yaanthi dhurgathiM kadhaa
sulabhya dheha dhurlabhaM mahesha Dhaama gauravaM
punar bhavaa naraa na vai viloka yanthi rauravam

Spread God's Love

LEAVE A REPLY

Please enter your comment!
Please enter your name here